Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1143
ऋषिः - यजत आत्रेयः
देवता - मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
प्र꣡ वो꣢ मि꣣त्रा꣡य꣢ गायत꣣ व꣡रु꣢णाय वि꣣पा꣢ गि꣣रा꣢ । म꣡हि꣢क्षत्रावृ꣣तं꣢ बृ꣣ह꣢त् ॥११४३॥
स्वर सहित पद पाठप्र꣢ । वः꣣ । मित्रा꣡य꣢ । मि꣣ । त्रा꣡य꣢꣯ । गा꣣यत । व꣡रु꣢꣯णाय । वि꣣पा꣢ । गि꣣रा꣢ । म꣡हि꣢꣯क्षत्रौ । म꣡हि꣢꣯ । क्ष꣣त्रौ । ऋत꣢म् । बृ꣣ह꣢त् ॥११४३॥
स्वर रहित मन्त्र
प्र वो मित्राय गायत वरुणाय विपा गिरा । महिक्षत्रावृतं बृहत् ॥११४३॥
स्वर रहित पद पाठ
प्र । वः । मित्राय । मि । त्राय । गायत । वरुणाय । विपा । गिरा । महिक्षत्रौ । महि । क्षत्रौ । ऋतम् । बृहत् ॥११४३॥
सामवेद - मन्त्र संख्या : 1143
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (वः) હે ઉપાસકો તમે (मित्राय) અભ્યુદય કાર્યમાં પ્રેરક પરમાત્માને માટે (वरुणाय) મોક્ષ પ્રાપ્તિને માટે પોતાની તરફ વરણીય પરમાત્માને માટે (विपा गिरा) વિશેષ સ્તુતિ કરનારી વાણી દ્વારા (ऋतं बृहत् प्रगायत) સત્ય અને મહાન-સુંદર ગાન કરો, વખાણ કરો. (महिक्षत्रौ) જે મહાન ધનવાળા છે. (૧)