Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1184
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

म꣣घो꣢न꣣ आ꣡ प꣢वस्व नो ज꣣हि꣢꣫ विश्वा꣣ अ꣢प꣣ द्वि꣡षः꣢ । इ꣢न्दो꣣ स꣡खा꣢य꣣मा꣡ वि꣡श ॥११८४॥

स्वर सहित पद पाठ

मघो꣡नः꣢ । आ । प꣣वस्व । नः । जहि꣢ । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ । इ꣡न्दो꣢꣯ । स꣡खा꣢꣯यम् । स । खा꣣यम् । आ꣢ । वि꣣श ॥११८४॥


स्वर रहित मन्त्र

मघोन आ पवस्व नो जहि विश्वा अप द्विषः । इन्दो सखायमा विश ॥११८४॥


स्वर रहित पद पाठ

मघोनः । आ । पवस्व । नः । जहि । विश्वाः । अप । द्विषः । इन्दो । सखायम् । स । खायम् । आ । विश ॥११८४॥

सामवेद - मन्त्र संख्या : 1184
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 7
Acknowledgment

पदार्थ -

પદાર્થ : (इन्दो) હે આનંદરસપૂર્ણ પરમાત્મન્ ! તું (नः मघोनः) આપવા યોગ્ય ધનરૂપ સ્તવનસ્તુતિવચનવાળા અમને ઉપાસક આત્માઓને (आपवस्व) સમગ્રરૂપથી પ્રાપ્ત થા. (विश्वाः द्विषः अपजहि) સમસ્ત દ્વેષ ભાવનાઓને નષ્ટ કર. (सखायम् आविश) મારી-મિત્રરૂપ ઉપાસક આત્માની અંદર આવિષ્ટ થા-સમાઈ જા. (૭)
 

इस भाष्य को एडिट करें
Top