Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1185
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

नृ꣣च꣡क्ष꣢सं त्वा व꣣य꣡मिन्द्र꣢꣯पीतꣳ स्व꣣र्वि꣡द꣢म् । भ꣣क्षीम꣡हि꣢ प्र꣣जा꣡मिष꣢꣯म् ॥११८५॥

स्वर सहित पद पाठ

नृच꣡क्ष꣢꣯सम् । नृ꣣ । च꣡क्ष꣢꣯सम् । त्वा꣣ । वय꣢म् । इ꣡न्द्र꣢꣯पीतम् । इ꣡न्द्र꣢꣯ । पी꣣तम् । स्वर्वि꣡द꣢म् । स्वः꣣ । वि꣡द꣢꣯म् । भ꣣क्षीम꣡हि꣢ । प्र꣣जा꣢म् । प्र꣣ । जा꣢म् । इ꣡ष꣢꣯म् ॥११८५॥


स्वर रहित मन्त्र

नृचक्षसं त्वा वयमिन्द्रपीतꣳ स्वर्विदम् । भक्षीमहि प्रजामिषम् ॥११८५॥


स्वर रहित पद पाठ

नृचक्षसम् । नृ । चक्षसम् । त्वा । वयम् । इन्द्रपीतम् । इन्द्र । पीतम् । स्वर्विदम् । स्वः । विदम् । भक्षीमहि । प्रजाम् । प्र । जाम् । इषम् ॥११८५॥

सामवेद - मन्त्र संख्या : 1185
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 8
Acknowledgment

पदार्थ -

પદાર્થ : (त्वा) હે સોમ-શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (नृचक्षसम्) મનુષ્યના દ્રષ્ટા-કર્મફળ પ્રદાન માટે અન્તઃસાક્ષી, (इन्द्रपीतम्) આત્માનું પાન-ધારણ કરવા યોગ્ય, (स्वर्विदम्) સુખ પ્રાપ્ત કરાવનાર, (प्रजाम् इषम्) પ્રજારૂપ અને અન્નરૂપ છે. (भक्षीमहि) ભજં-સેવન કરીએ-સ્તુતિમાં લાવીએ-તું જ પ્રજા છે, તું જ અન્ન છે, તું જ અમારું સર્વસ્વ છે. (૮)

 

इस भाष्य को एडिट करें
Top