Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 119
ऋषिः - श्रुतकक्षः आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
7

त꣡मिन्द्रं꣢꣯ वाजयामसि म꣣हे꣢ वृ꣣त्रा꣢य꣣ ह꣡न्त꣢वे । स꣡ वृषा꣢꣯ वृष꣣भो꣡ भु꣢वत् ॥११९॥

स्वर सहित पद पाठ

त꣢म् । इ꣡न्द्र꣢꣯म् । वा꣣जयामसि । महे꣢ । वृ꣣त्रा꣡य꣢ । ह꣡न्त꣢꣯वे । सः । वृ꣡षा꣢꣯ । वृ꣣षभः꣢ । भु꣣वत् ॥११९॥


स्वर रहित मन्त्र

तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । स वृषा वृषभो भुवत् ॥११९॥


स्वर रहित पद पाठ

तम् । इन्द्रम् । वाजयामसि । महे । वृत्राय । हन्तवे । सः । वृषा । वृषभः । भुवत् ॥११९॥

सामवेद - मन्त्र संख्या : 119
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 1;
Acknowledgment

पदार्थ -

પદાર્થ : (तम् इन्द्रं वाजयामसि) અમે એ ઐશ્વર્યવાન પરમાત્માને અર્ચિત કરીએ છીએ - સ્તુતિમાં લાવીએ છીએ  (महे वृत्राय हन्तवे) મહાન આવરણ કરનાર પાપ ભાવનો નાશ કરવા માટે (सः वृषा) તે પરમાત્મા સુખજ્ઞાનના વર્ષક (वृषभः भुवत्) સુખજ્ઞાનના વર્ષા કરવામાં સમર્થ બને. (૫)

भावार्थ -

ભાવાર્થ : મનુષ્યોએ સુખની વર્ષા કરનાર પરમાત્માની સ્તુતિ કરવી જોઈએ , જેથી તે અજ્ઞાન - પાપનો નાશ કરીને સુખની વર્ષા કરે. (૫)

इस भाष्य को एडिट करें
Top