Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1253
ऋषिः - पराशरः शाक्त्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
5

अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ वि꣢꣫धर्म꣣न् ज꣡न꣢य꣣न्प्र꣡जा भु꣢꣯वनस्य꣣ गो꣢पाः । वृ꣡षा꣢ प꣣वि꣢त्रे꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ बृ꣣ह꣡त्सोमो꣢꣯ वावृधे स्वा꣣नो꣡ अद्रिः꣢꣯ ॥१२५३॥

स्वर सहित पद पाठ

अ꣡क्रा꣢꣯न् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । प्र꣣थमे꣢ । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । जन꣡य꣢न् । प्र꣣जाः꣢ । प्र꣣ । जाः꣢ । भु꣡व꣢꣯नस्य । गो꣣पाः꣢ । गो꣣ । पाः꣢ । वृ꣡षा꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣡धि꣢꣯ । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । बृ꣣ह꣢त् । सो꣡मः꣢꣯ । वा꣣वृधे । स्वानः꣢ । अ꣡द्रिः꣢꣯ । अ । द्रिः꣣ ॥१२५३॥


स्वर रहित मन्त्र

अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य गोपाः । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥१२५३॥


स्वर रहित पद पाठ

अक्रान् । समुद्रः । सम् । उद्रः । प्रथमे । विधर्मन् । वि । धर्मन् । जनयन् । प्रजाः । प्र । जाः । भुवनस्य । गोपाः । गो । पाः । वृषा । पवित्रे । अधि । सानौ । अव्ये । बृहत् । सोमः । वावृधे । स्वानः । अद्रिः । अ । द्रिः ॥१२५३॥

सामवेद - मन्त्र संख्या : 1253
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (भुवनस्य गोपाः) વિશ્વનો રક્ષક (समुद्रः) સમ્યક્ પ્રસિદ્ધ સોમ શાન્ત સ્વરૂપ પરમાત્મા (प्रजाः जनयन्) પ્રજન્યમાન મનુષ્ય આદિને ઉત્પન્ન કરતા વા કરવા માટે (प्रथमे विधर्मन्) પ્રથિત-વિસ્તૃત-વિવિધ આકારવાળા જગતમાં (अक्रान्) વ્યાપી રહેલ છે. તે (वृषा) સુખ વર્ષક (सानः) સંભજનીય (बृहत्सोमः) મહાન સોમ-શાન્ત સ્વરૂપ પરમાત્મા (अद्रिः) આદરણીય તથા વેદના જ્ઞાતા આવિષ્કર્તા (अव्ये पवित्रे अधि) જીવનનું રક્ષણ સ્થાન પ્રાણ અને રક્તને પ્રવાહિત કરનાર હૃદયની અંદર (स्वानः) નિષ્પન્ન કરેલ (वावृधे) ઉપાસકને વૃદ્ધિ પામેલ અનુભવ થાય છે. (૭)

 

भावार्थ -

ભાવાર્થ : વિશ્વના રક્ષક, મનુષ્ય આદિને ઉત્પન્ન કરતાં અથવા કરનાર સમ્યક્ પ્રસિદ્ધ સોમ-શાન્તસ્વરૂપ પરમાત્મા પ્રથિત-વિસ્તૃત વિવિધ આકારવાળા જગતમાં વ્યાપી રહેલ છે, તે સુખવર્ષક, સંભજનીય, મહાન સોમ્ય શાન્ત સ્વરૂપ પરમાત્મા, આદરણીય તથા વેદજ્ઞાન પ્રદાતા પરમાત્મા રક્ષણીય હૃદય-પ્રાણ, રક્તના પ્રેરક સ્થાનમાં નિષ્પન્ન-સાક્ષાત્ કરેલ ઉપાસકને વૃદ્ધિ પામેલ અનુભવ થાય છે. (૭)
 

इस भाष्य को एडिट करें
Top