Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1254
ऋषिः - पराशरः शाक्त्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
7
म꣡त्सि꣢ वा꣣यु꣢मि꣣ष्ट꣢ये꣣ रा꣡ध꣢से नो꣣ म꣡त्सि꣢ मि꣣त्रा꣡वरु꣢꣯णा पू꣣य꣡मा꣢नः । म꣢त्सि꣣ श꣢र्धो꣣ मा꣡रु꣢तं꣣ म꣡त्सि꣢ दे꣣वा꣢꣫न्मत्सि꣣ द्या꣡वा꣢पृथि꣣वी꣡ दे꣢व सोम ॥१२५४॥
स्वर सहित पद पाठम꣡त्सि꣢꣯ । वा꣣यु꣢म् । इ꣣ष्ट꣡ये꣢ । रा꣡ध꣢꣯से । नः꣣ । म꣡त्सि꣢꣯ । मि꣣त्रा꣢ । मि꣣ । त्रा꣢ । व꣡रु꣢꣯णा । पू꣣य꣡मा꣢नः । म꣡त्सि꣢꣯ । श꣡र्धः꣢꣯ । मा꣡रु꣢꣯तम् । म꣡त्सि꣢꣯ । दे꣣वा꣢न् । म꣡त्सि꣢꣯ । द्या꣡वा꣢꣯ । पृ꣣थि꣡वीइति꣢ । दे꣣व । सोम ॥१२५४॥
स्वर रहित मन्त्र
मत्सि वायुमिष्टये राधसे नो मत्सि मित्रावरुणा पूयमानः । मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥१२५४॥
स्वर रहित पद पाठ
मत्सि । वायुम् । इष्टये । राधसे । नः । मत्सि । मित्रा । मि । त्रा । वरुणा । पूयमानः । मत्सि । शर्धः । मारुतम् । मत्सि । देवान् । मत्सि । द्यावा । पृथिवीइति । देव । सोम ॥१२५४॥
सामवेद - मन्त्र संख्या : 1254
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (सोमदेव) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! (पूयमानः) તું યોગાભ્યાસ દ્વારા સાક્ષાત્ થઈને (नः इष्टये राधसे) અમારી આભ્યુદયિક કામનાને માટે તથા નિઃશ્રેયસિક-મોક્ષસિદ્ધિને માટે (वायुं मत्सि) આયુને હર્ષ આપનાર બનાવ, (मित्रावरुणा मत्सि)પ્રાણ-અપાનનાં શ્વાસ-ઉચ્છ્વાસને હર્ષ દેનાર કરી દે, (मारुतं शर्धः मत्सि) પ્રાણોનાં બળને-જીવન શક્તિ હર્ષ આપનાર બનાવ, (देवान् मत्सि) ઇન્દ્રિયોને હર્ષપ્રદ બનાવ અને (द्यावापृथिवी मत्सि) જ્ઞાનના આધાર મનને તથા રસાધાર શરીરને હર્ષ-આનંદ આપનાર બનાવી દે. (૨)