Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 127
ऋषिः - भारद्वाजः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
6
य꣡ आन꣢꣯यत्परा꣣व꣢तः꣢ सु꣡नी꣢ती तु꣣र्व꣢शं꣣ य꣡दु꣢म् । इ꣢न्द्रः꣣ स꣢ नो꣣ यु꣢वा꣣ स꣡खा꣢ ॥१२७॥
स्वर सहित पद पाठयः꣢ । आ꣡न꣢꣯यत् । आ꣣ । अ꣡न꣢꣯यत् । प꣣राव꣡तः꣢ । सु꣡नी꣢꣯ती । सु । नी꣣ति । तुर्व꣡श꣢म् । य꣡दु꣢꣯म् । इ꣡न्द्रः꣢꣯ । सः । नः꣣ । यु꣡वा꣢꣯ । स꣡खा꣢꣯ । स । खा꣣ ॥१२७॥
स्वर रहित मन्त्र
य आनयत्परावतः सुनीती तुर्वशं यदुम् । इन्द्रः स नो युवा सखा ॥१२७॥
स्वर रहित पद पाठ
यः । आनयत् । आ । अनयत् । परावतः । सुनीती । सु । नीति । तुर्वशम् । यदुम् । इन्द्रः । सः । नः । युवा । सखा । स । खा ॥१२७॥
सामवेद - मन्त्र संख्या : 127
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
पदार्थ -
પદાર્થ : (य इन्द्रः) જે ઐશ્વર્યવાન પરમાત્મા (सुनीती) સુંદર નેતૃત્વથી - માર્ગદર્શકતાથી (परावतः) દૂર થયેલ - પથભ્રષ્ટ કુમાર્ગથી [ચીલો ચાતરી ગયેલ] (यदुम) મનુષ્યને (तुर्वशम् आनयत्) સમીપ - પોતાની સમીપ - સન્માર્ગમાં લઈ આવે છે , (सः नः) તે અમારો (युवा सखा) સદા બળવાન બની રહેનાર મિત્ર છે. (૩)
भावार्थ -
ભાવાર્થ : પરમાત્મા સુંદર પથપ્રદર્શકતાથી ભટકેલ જનને સુમાર્ગ પર લઈ આવે છે , તે મનુષ્યનો સદા સાથી મિત્ર છે , તેના જેવો પથપ્રદર્શક અને મિત્ર બીજો કોઈ નથી. (૩)
इस भाष्य को एडिट करें