Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 137
ऋषिः - वत्सः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
5
स꣡म꣢स्य म꣣न्य꣢वे꣣ वि꣢शो꣣ वि꣡श्वा꣢ नमन्त कृ꣣ष्ट꣡यः꣢ । स꣣मुद्रा꣡ये꣢व꣣ सि꣡न्ध꣢वः ॥१३७॥
स्वर सहित पद पाठस꣢म् । अ꣣स्य । मन्य꣡वे꣢ । वि꣡शः꣢꣯ । वि꣡श्वाः꣢꣯ । न꣣मन्त । कृष्ट꣡यः꣢ । स꣣मुद्राय । स꣣म् । उद्रा꣡य꣢ । इ꣣व । सि꣡न्ध꣢꣯वः । ॥१३७॥
स्वर रहित मन्त्र
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥१३७॥
स्वर रहित पद पाठ
सम् । अस्य । मन्यवे । विशः । विश्वाः । नमन्त । कृष्टयः । समुद्राय । सम् । उद्राय । इव । सिन्धवः । ॥१३७॥
सामवेद - मन्त्र संख्या : 137
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
पदार्थ -
પદાર્થ : (अस्य) એ ઇન્દ્ર ઐશ્વર્યવાન પરમાત્માના (मन्यवे) દીપ્ત પ્રકાશ સ્વરૂપની પ્રાપ્તિ માટે (विश्वाविशः कृष्टयः) સર્વ પ્રવેશ કરનારી મનુષ્ય પ્રજાઓ (सम् नमन्त) દ્રવીભૂત બને છે , ઝૂકી જાય છે ; (समुद्राय सिन्धवः इव) સમુદ્રને માટે - જેમ સમુદ્રને પ્રાપ્ત થવા માટે નદીઓ ઝૂકીને વહી જાય છે.
भावार्थ -
ભાવાર્થ : જેમ સમુદ્રને પ્રાપ્ત થવા નદીઓ ઝૂકીને વહી જાય છે , તેમ પરમાત્માના પ્રકાશ સ્વરૂપને પ્રાપ્ત કરવા માટે તેમાં પ્રવેશ કરવા માટે સર્વ મનુષ્યો તેની તરફ ઝૂકીને ચાલ્યા જાય છે. (૩)
इस भाष्य को एडिट करें