Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 138
ऋषिः - कुसीदी काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
7

दे꣣वा꣢ना꣣मि꣡दवो꣢꣯ म꣣ह꣡त्तदा वृ꣢꣯णीमहे व꣣य꣢म् । वृ꣡ष्णा꣢म꣣स्म꣡भ्य꣢मू꣣त꣡ये꣢ ॥१३८॥

स्वर सहित पद पाठ

दे꣣वा꣡ना꣢म् । इत् । अ꣡वः꣢꣯ । म꣣ह꣢त् । तत् । आ । वृ꣣णीमहे । वय꣢म् । वृ꣡ष्णा꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । ऊ꣣त꣡ये꣢ ॥१३८॥


स्वर रहित मन्त्र

देवानामिदवो महत्तदा वृणीमहे वयम् । वृष्णामस्मभ्यमूतये ॥१३८॥


स्वर रहित पद पाठ

देवानाम् । इत् । अवः । महत् । तत् । आ । वृणीमहे । वयम् । वृष्णाम् । अस्मभ्यम् । ऊतये ॥१३८॥

सामवेद - मन्त्र संख्या : 138
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment

पदार्थ -

પદાર્થ : (वृष्णां देवानां इत् तत् महत् अवः) જ્ઞાનની વર્ષા કરનાર ઇન્દ્ર પરમાત્મા તથા ઋષિ વિદ્વાનોનાં અવશ્ય તે મહાન બોધ - જ્ઞાનનું (वयम् आवृणीमहे) અમે સમગ્ર રૂપથી વરણ કરીએ છીએ (अस्मभ्यम् ऊतये) જે અમારી રક્ષાને માટે છે. (૪)

भावार्थ -

ભાવાર્થ : પરમાત્મા તથા ઋષિઓ - વિદ્વાનોનાં વેદ જ્ઞાનનો અવશ્ય સ્વીકાર કરીએ , જેને અમારી અંદર ધારણ કરીએ , જે આ સંસારમાં અમારી રક્ષા કરે છે. (૪)

इस भाष्य को एडिट करें
Top