Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 138
ऋषिः - कुसीदी काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
7
दे꣣वा꣢ना꣣मि꣡दवो꣢꣯ म꣣ह꣡त्तदा वृ꣢꣯णीमहे व꣣य꣢म् । वृ꣡ष्णा꣢म꣣स्म꣡भ्य꣢मू꣣त꣡ये꣢ ॥१३८॥
स्वर सहित पद पाठदे꣣वा꣡ना꣢म् । इत् । अ꣡वः꣢꣯ । म꣣ह꣢त् । तत् । आ । वृ꣣णीमहे । वय꣢म् । वृ꣡ष्णा꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । ऊ꣣त꣡ये꣢ ॥१३८॥
स्वर रहित मन्त्र
देवानामिदवो महत्तदा वृणीमहे वयम् । वृष्णामस्मभ्यमूतये ॥१३८॥
स्वर रहित पद पाठ
देवानाम् । इत् । अवः । महत् । तत् । आ । वृणीमहे । वयम् । वृष्णाम् । अस्मभ्यम् । ऊतये ॥१३८॥
सामवेद - मन्त्र संख्या : 138
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
पदार्थ -
પદાર્થ : (वृष्णां देवानां इत् तत् महत् अवः) જ્ઞાનની વર્ષા કરનાર ઇન્દ્ર પરમાત્મા તથા ઋષિ વિદ્વાનોનાં અવશ્ય તે મહાન બોધ - જ્ઞાનનું (वयम् आवृणीमहे) અમે સમગ્ર રૂપથી વરણ કરીએ છીએ (अस्मभ्यम् ऊतये) જે અમારી રક્ષાને માટે છે. (૪)
भावार्थ -
ભાવાર્થ : પરમાત્મા તથા ઋષિઓ - વિદ્વાનોનાં વેદ જ્ઞાનનો અવશ્ય સ્વીકાર કરીએ , જેને અમારી અંદર ધારણ કરીએ , જે આ સંસારમાં અમારી રક્ષા કરે છે. (૪)
इस भाष्य को एडिट करें