Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1413
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - काकुभः प्रगाथः (विषमा ककुबुष्णिक्, समा सतोबृहती)
स्वरः - ऋषभः
काण्ड नाम -
7
य꣡जि꣢ष्ठं त्वा ववृमहे दे꣣वं꣡ दे꣢व꣣त्रा꣡ होता꣢꣯र꣣म꣡म꣢र्त्यम् । अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥१४१३॥
स्वर सहित पद पाठय꣡जि꣢꣯ष्ठम् । त्वा꣣ । ववृमहे । देव꣢म् । दे꣣वत्रा꣢ । हो꣡ता꣢꣯रम् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । अस्य꣢ । य꣣ज्ञ꣡स्य꣢ । सु꣣क्र꣡तु꣢म् । सु꣣ । क्र꣡तु꣢꣯म् ॥१४१३॥
स्वर रहित मन्त्र
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । अस्य यज्ञस्य सुक्रतुम् ॥१४१३॥
स्वर रहित पद पाठ
यजिष्ठम् । त्वा । ववृमहे । देवम् । देवत्रा । होतारम् । अमर्त्यम् । अ । मर्त्यम् । अस्य । यज्ञस्य । सुक्रतुम् । सु । क्रतुम् ॥१४१३॥
सामवेद - मन्त्र संख्या : 1413
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 4; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (अस्य यज्ञस्य) આ અધ્યાત્મયજ્ઞના (सुक्रतुं यजिष्ठम्) સુપ્રજ્ઞાવાન અતિશયથી યષ્ટા બ્રહ્મા (देवत्रा देवम्) દેવોમાં દેવ - સર્વોત્તમ દેવ - વર આપનારનાં અધિક વર આપનાર (अमर्त्यं होतारम्) મનુષ્યથી ભિન્ન અમર , અવિનાશી હોમનાર ઋત્વિક્ સ્થાનીય (त्वा) તારો જ્યોતિઃ-સ્વરૂપ પરમાત્માનો (ववृमहे) સ્વીકાર કરીએ છીએ. (૬)
भावार्थ -
ભાવાર્થ : અમારા અધ્યાત્મયજ્ઞના શ્રેષ્ઠ ઋત્વિક્ અને બ્રહ્મા પણ દેવોમાં દેવ , ઈષ્ટ વરદાન આપનાર પરમાત્મા જ છે , તેને અમે સદા વરતા રહીએ - સ્વીકાર કરતા રહીએ. (૬)