Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1414
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - काकुभः प्रगाथः (विषमा ककुबुष्णिक्, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

अ꣣पां꣡ नपा꣢꣯तꣳ सु꣣भ꣡ग꣢ꣳ सु꣣दी꣡दि꣢तिम꣣ग्नि꣢मु꣣ श्रे꣡ष्ठ꣢शोचिषम् । स꣡ नो꣢ मि꣣त्र꣢स्य꣣ व꣡रु꣢णस्य꣣ सो꣢ अ꣣पा꣢꣫मा सु꣣म्नं꣡ य꣢क्षते दि꣣वि꣢ ॥१४१४॥

स्वर सहित पद पाठ

अ꣣पा꣢म् । न꣡पा꣢꣯तम् । सु꣣भ꣡ग꣢म् । सु꣣ । भ꣡ग꣢꣯म् । सु꣣दी꣡दि꣢तिम् । सु꣣ । दी꣡दि꣢꣯तिम् । अ꣣ग्नि꣢म् । उ꣣ । श्रे꣡ष्ठ꣢꣯शोचिषम् । श्रे꣡ष्ठ꣢꣯ । शो꣣चिषम् । सः꣢ । नः꣣ । मि꣣त्र꣡स्य꣢ । मि꣣ । त्र꣡स्य꣢꣯ । व꣡रु꣢꣯णस्य । सः । अ꣣पा꣢म् । आ । सु꣣म्न꣢म् । य꣣क्षते । दिवि꣢ ॥१४१४॥


स्वर रहित मन्त्र

अपां नपातꣳ सुभगꣳ सुदीदितिमग्निमु श्रेष्ठशोचिषम् । स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥१४१४॥


स्वर रहित पद पाठ

अपाम् । नपातम् । सुभगम् । सु । भगम् । सुदीदितिम् । सु । दीदितिम् । अग्निम् । उ । श्रेष्ठशोचिषम् । श्रेष्ठ । शोचिषम् । सः । नः । मित्रस्य । मि । त्रस्य । वरुणस्य । सः । अपाम् । आ । सुम्नम् । यक्षते । दिवि ॥१४१४॥

सामवेद - मन्त्र संख्या : 1414
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (अपां नपातम्) આપ્તજનો ઉપાસક મુમુક્ષુઓને નીચે ન પાડનાર પરંતુ ઉન્નત કરનારા, (सुभगम्) શોભન ઐશ્વર્યવાળા, (सुदीदितिम्) સુંદર પ્રકાશમાન, (श्रेष्ठ शोचिषम्) અત્યંત પ્રશંસિત જ્યોતિવાળા, (अग्निम् उ) અગ્રણી પરમાત્માને ‘વવૃમહે’ અમે વરીએ છીએ-સ્વીકાર કરીએ છીએ-અપનાવીએ છીએ. (सः) તે પરમાત્મા (नः) અમને (मित्रस्य वरुणस्य) અધ્યાત્મમાં પ્રેરિત કરનારા, ઉપદેશકના અધ્યાત્મ શિક્ષણમાં વરવાવાળા-અપનાવવાવાળા અધ્યાપક ને (सः) તે (अपाम्) અમે અધ્યાત્મ વિદ્યા પ્રાપ્ત ઉપાસક જનોના (सुम्नम्) સુખ અથવા સાધુ-સાધનીય લક્ષ્યને (दिवि) પ્રકાશાત્મક અમૃતના ધામ મોક્ષમાં (यक्षत) સંગત કરે છે. (૨)
 

इस भाष्य को एडिट करें
Top