Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1416
ऋषिः - शुनःशेप आजीगर्तिः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
10
न꣡ कि꣢रस्य सहन्त्य पर्ये꣣ता꣡ कय꣢꣯स्य चित् । वा꣡जो꣢ अस्ति श्र꣣वा꣡य्यः꣢ ॥१४१६॥
स्वर सहित पद पाठन । किः꣢ । अस्य । सहन्त्य । पर्येता꣢ । प꣣रि । एता꣢ । क꣡य꣢꣯स्य । चि꣣त् । वा꣡जः꣢꣯ । अ꣡स्ति । श्रवा꣡य्यः꣢ ॥१४१६॥
स्वर रहित मन्त्र
न किरस्य सहन्त्य पर्येता कयस्य चित् । वाजो अस्ति श्रवाय्यः ॥१४१६॥
स्वर रहित पद पाठ
न । किः । अस्य । सहन्त्य । पर्येता । परि । एता । कयस्य । चित् । वाजः । अस्ति । श्रवाय्यः ॥१४१६॥
सामवेद - मन्त्र संख्या : 1416
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (सहन्त्य) હે સર્વનો સહન-પરાજ્ય કરનાર અધિપતિ પરમાત્મન્ ! (अस्य कयस्य चित्) તારા તે જ્ઞાની જેમ ઊંચ જ્ઞાની ઉપાસક મુમુક્ષુને (पर्येता न किः) ઘેરાવ કરનાર-બંધનમાં લાવનાર રાગ આદિ કોઈ વિષય નથી, કારણ કે (वाजः श्रवाय्य अस्ति) [તેની પાસે] શ્રવણ પ્રાપ્ત શ્રવણ ચતુષ્ટય પ્રાપ્તશ્રવણ, મનન, નિદિધ્યાસન અને સાક્ષાત્કાર દ્વારા પ્રાપ્ત આધ્યાત્મિક બળ છે. (૨)
इस भाष्य को एडिट करें