Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1415
ऋषिः - शुनःशेप आजीगर्तिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

य꣡म꣢ग्ने पृ꣣त्सु꣢꣫ मर्त्य꣣म꣢वा꣣ वा꣡जे꣢षु꣣ यं꣢ जु꣣नाः꣢ । स꣢꣫ यन्ता꣣ श꣡श्व꣢ती꣣रि꣡षः꣢ ॥१४१५॥

स्वर सहित पद पाठ

य꣢म् । अ꣢ग्ने । पृत्सु꣡ । म꣡र्त्य꣢꣯म् । अ꣡वाः꣢꣯ । वा꣡जे꣢꣯षु । यम् । जु꣣नाः꣢ । सः । य꣡न्ता꣢꣯ । श꣡श्व꣢꣯तीः । इ꣡षः꣢꣯ ॥१४१५॥


स्वर रहित मन्त्र

यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः । स यन्ता शश्वतीरिषः ॥१४१५॥


स्वर रहित पद पाठ

यम् । अग्ने । पृत्सु । मर्त्यम् । अवाः । वाजेषु । यम् । जुनाः । सः । यन्ता । शश्वतीः । इषः ॥१४१५॥

सामवेद - मन्त्र संख्या : 1415
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (अग्ने) હે અગ્રણી પરમાત્મન્ ! (यं मर्त्यम्) જે મનુષ્યને (पृत्सु अवाः) પ્રીતિ યોગ્ય-પ્રેય માર્ગીય વિષયભોગોમાં રક્ષિત રાખે છે-પતિત થવા દેતો નથી. ઉપાસના પ્રભાવથી તથા (यं वाजेषु जुनाः) જેને અર્ચના સાધનો યોગાંગોમાં પ્રેરિત કરે છે, (सः) તે મનુષ્ય (शश्वतीः इषः यन्ता)  શાશ્વત-સ્થાયી કામનાઓનો સ્વામી બની જાય છે. (૧)

 

इस भाष्य को एडिट करें
Top