Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1419
ऋषिः - नोधा गौतमः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
5

सं꣢ मा꣣तृ꣢भि꣣र्न꣡ शिशु꣢꣯र्वावशा꣣नो꣡ वृषा꣢꣯ दधन्वे पुरु꣣वा꣡रो꣢ अ꣣द्भिः꣢ । म꣢र्यो꣣ न꣡ योषा꣢꣯म꣣भि꣡ नि꣢ष्कृ꣣तं꣡ यन्त्सं ग꣢꣯च्छते क꣣ल꣡श꣢ उ꣣स्रि꣡या꣢भिः ॥१४१९॥

स्वर सहित पद पाठ

स꣢म् । मा꣣तृ꣡भिः꣢ । न । शि꣡शुः꣢꣯ । वा꣣वशानः꣢ । वृ꣡षा꣢꣯ । द꣣धन्वे । पुरुवा꣡रः꣢ । पु꣣रु । वा꣡रः꣢꣯ । अ꣣द्भिः꣢ । म꣡र्यः꣢꣯ । न । यो꣡षा꣢꣯म् । अ꣣भि꣢ । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् । यन् । सम् । ग꣣च्छते । कल꣡शे꣢ । उ꣣स्रि꣡या꣢भिः । उ꣣ । स्रि꣡या꣢꣯भिः ॥१४१९॥


स्वर रहित मन्त्र

सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः । मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥१४१९॥


स्वर रहित पद पाठ

सम् । मातृभिः । न । शिशुः । वावशानः । वृषा । दधन्वे । पुरुवारः । पुरु । वारः । अद्भिः । मर्यः । न । योषाम् । अभि । निष्कृतम् । निः । कृतम् । यन् । सम् । गच्छते । कलशे । उस्रियाभिः । उ । स्रियाभिः ॥१४१९॥

सामवेद - मन्त्र संख्या : 1419
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (पुरुवारः वृषा) બહુજ વરણીય કામનાવર્ષક સોમ-શાંત સ્વરૂપ પરમાત્મા (अद्भिः संदधन्वे) મુમુક્ષુ ઉપાસકો દ્વારા આલિંગન-ભેટવામાં આવે છે, (मातृभिः वावाशानः शिशु न) જેમ બાળક માતાઓથી સ્નેહ ઇચ્છતાં ભેટે છે, તથા (उस्रियाभिः निष्कृतं यन्) ઉછાળા મારતી આનંદધારાઓ અથવા સ્તુતિ વાણીઓથી સંસ્કૃત-શુદ્ધ પાત્ર ઉપાસકને પ્રાપ્ત થવા માટે (कलशे सङ्गच्छते) હૃદયકળશમાં-હૃદયઘટમાં સંગત થાય છે-સ્થાન લે છે. (मर्यः न योषाम् अभि) જેમ મનુષ્ય સ્નેહરત્ પત્નીને સમગ્ર રીતે પ્રાપ્ત થાય છે. (૨)
 

इस भाष्य को एडिट करें
Top