Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 144
ऋषिः - इरिम्बिठिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
6

प्र꣢ स꣣म्रा꣡जं꣢ चर्षणी꣣ना꣡मिन्द्र꣢꣯ꣳ स्तोता꣣ न꣡व्यं꣢ गी꣣र्भिः꣢ । न꣡रं꣢ नृ꣣षा꣢हं꣣ म꣡ꣳहि꣢ष्ठम् ॥१४४॥

स्वर सहित पद पाठ

प्र꣢ । स꣣म्रा꣡ज꣢म् । स꣣म् । रा꣡ज꣢꣯म् । च꣣र्षणी꣣ना꣢म् । इ꣡न्द्र꣢꣯म् । स्तो꣣त । न꣡व्य꣢꣯म् । गी꣣र्भिः꣢ । न꣡र꣢꣯म् । नृ꣣षा꣡ह꣢म् । नृ꣣ । सा꣡ह꣢꣯म् । मँ꣡हि꣢꣯ष्ठम् ॥१४४॥


स्वर रहित मन्त्र

प्र सम्राजं चर्षणीनामिन्द्रꣳ स्तोता नव्यं गीर्भिः । नरं नृषाहं मꣳहिष्ठम् ॥१४४॥


स्वर रहित पद पाठ

प्र । सम्राजम् । सम् । राजम् । चर्षणीनाम् । इन्द्रम् । स्तोत । नव्यम् । गीर्भिः । नरम् । नृषाहम् । नृ । साहम् । मँहिष्ठम् ॥१४४॥

सामवेद - मन्त्र संख्या : 144
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment

पदार्थ -


પદાર્થ : (चर्षणीनाम्) મનુષ્યોના , (नव्यम्) સ્તુતિને યોગ્ય , (सम्राजम्) વિશ્વભરમાં સમ્યક્ રાજમાન - દીપ્ત , (नरम्) નાયક , (नृषाहम्) મનુષ્યને સંભાળનાર પાપ પુણ્યનો કર્મ ફળ આપનાર , (मंहिष्ठम्) અત્યંત દાની (इन्द्रम्) પરમાત્માને (गीर्भिः) સ્તુતિઓથી (प्रस्तोत) હે મનુષ્યો તમે સ્તુતિમાં લાવો , તેની સ્તુતિ કરો. (૧૦)

भावार्थ -

ભાવાર્થ : મનુષ્યોનાં સ્તુતિ કરવા યોગ્ય , સમસ્ત વિશ્વમાં સમ્યક્ રીતે વિરાજમાન , સર્વના નાયક , મનુષ્યોનાં કર્મફળને આપનાર સર્વાધિક દાની પરમાત્માને વૈદિક સ્તુતિ વચનોથી સ્તુતિમાં લાવો , તેની સ્તુતિ કર્યા કરો. (૧૦)

इस भाष्य को एडिट करें
Top