Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1529
ऋषिः - केतुराग्नेयः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
आ꣡ग्ने꣢ स्थू꣣र꣢ꣳ र꣣यिं꣡ भ꣢र पृ꣣थुं꣡ गोम꣢꣯न्तम꣣श्वि꣡न꣢म् । अ꣣ङ्धि꣢꣫ खं व꣣र्त꣡या꣢ प꣣वि꣢म् ॥१५२९॥
स्वर सहित पद पाठआ । अ꣣ग्ने । स्थूर꣢म् । र꣣यि꣢म् । भ꣣र । पृथु꣢म् । गो꣡म꣢꣯न्तम् । अ꣣श्वि꣡न꣢म् । अ꣣ङ्धि꣢ । खम् । व꣣र्त꣡य꣢ । प꣣वि꣢म् ॥१५२९॥
स्वर रहित मन्त्र
आग्ने स्थूरꣳ रयिं भर पृथुं गोमन्तमश्विनम् । अङ्धि खं वर्तया पविम् ॥१५२९॥
स्वर रहित पद पाठ
आ । अग्ने । स्थूरम् । रयिम् । भर । पृथुम् । गोमन्तम् । अश्विनम् । अङ्धि । खम् । वर्तय । पविम् ॥१५२९॥
सामवेद - मन्त्र संख्या : 1529
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (अग्ने) હે અગ્રણાયક પરમાત્મન્ ! તું (स्थूरम्) સ્થિર અથવા સમાશ્રિતમાત્ર-સર્વ માત્રાઓવાળાપૂર્ણ (पृथुम्) પ્રયત્નશીલ ઉપકારમાં આવનારા (गोमन्तम्) જેમાં ઇન્દ્રિયોનું હિત હોય તથા (अश्विनम्) જેમાં મનનશીલતા હોય, એવા (रयिम्) એવા આધ્યાત્મિક ધનને (आभर) મારી અંદર સારી રીતે ભરી દે. (त्वम् अङ्गधि) તું મારા હૃદયાવકાશને પોતાનાં સ્વરૂપથી પૂરિત કર (पविं वर्तय) મારી સ્તુતિ વાણીઓને વર્તિત પરિવર્તિત-પ્રતિફલિત કર અથવા તારા આનંદરથની ચક્રનેમિ-ચક્રના પરિધિને મારી તરફ ઘૂમાવી દે. (૩)
इस भाष्य को एडिट करें