Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1528
ऋषिः - केतुराग्नेयः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

य꣢या꣣ गा꣢ आ꣣क꣡रा꣢महै꣣ से꣡न꣢याग्ने꣣ त꣢वो꣣त्या꣢ । तां꣡ नो꣢ हिन्व म꣣घ꣡त्त꣢ये ॥१५२८॥

स्वर सहित पद पाठ

य꣡या꣢꣯ । गाः । आ꣣क꣡रा꣢महै । आ꣣ । क꣡रा꣢꣯महै । से꣡न꣢꣯या । अ꣣ग्ने । त꣡व꣢꣯ । ऊ꣣त्या꣢ । ताम् । नः꣣ । हिन्व । मघ꣡त्त꣢ये ॥१५२८॥


स्वर रहित मन्त्र

यया गा आकरामहै सेनयाग्ने तवोत्या । तां नो हिन्व मघत्तये ॥१५२८॥


स्वर रहित पद पाठ

यया । गाः । आकरामहै । आ । करामहै । सेनया । अग्ने । तव । ऊत्या । ताम् । नः । हिन्व । मघत्तये ॥१५२८॥

सामवेद - मन्त्र संख्या : 1528
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (अग्ने) હે અગ્રણી પરમાત્મન્ ! (तव यथा ऊत्या सेनया) તારી જે રક્ષારૂપી બંધની-રક્ષાબંધનીના દ્વારા (गाः आकरामहे) જ્ઞાનવાણીઓ-ઉપદેશ ઉક્તિઓને અમે અંગીકાર કરીએ છીએ-અપનાવીએ છીએજીવનમાં ઢાળીએ છીએ (तां नः मधत्तये हिन्व) તેને અમારા માટે ઐશ્વર્ય પ્રદાન કરવા પ્રેરિત કર. (૨)

इस भाष्य को एडिट करें
Top