Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1562
ऋषिः - गोतमो राहूगणः देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
7

स꣡ इ꣢धा꣣नो꣡ वसु꣢꣯ष्क꣣वि꣢र꣣ग्नि꣢री꣣डे꣡न्यो꣢ गि꣣रा꣢ । रे꣣व꣢द꣣स्म꣡भ्यं꣢ पुर्वणीक दीदिहि ॥१५६२॥

स्वर सहित पद पाठ

सः । इ꣣धा꣢नः । व꣡सुः꣢꣯ । क꣣विः꣢ । अ꣣ग्निः꣢ । ई꣣डेन्यः꣢ । गि꣣रा꣢ । रे꣣व꣢त् । अ꣣स्म꣡भ्य꣢म् । पु꣢र्वणीक । पुरु । अनीक । दीदिहि ॥१५६२॥


स्वर रहित मन्त्र

स इधानो वसुष्कविरग्निरीडेन्यो गिरा । रेवदस्मभ्यं पुर्वणीक दीदिहि ॥१५६२॥


स्वर रहित पद पाठ

सः । इधानः । वसुः । कविः । अग्निः । ईडेन्यः । गिरा । रेवत् । अस्मभ्यम् । पुर्वणीक । पुरु । अनीक । दीदिहि ॥१५६२॥

सामवेद - मन्त्र संख्या : 1562
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાથ : (सः अग्निः) તે જ્ઞાન પ્રકાશ સ્વરૂપ પરમાત્મા (इधानः) પ્રકાશિત થતાં-સાક્ષાત્ થતાં (वसुः) વસાવનાર (कविः) ક્રાન્તદર્શી સર્વજ્ઞ (गिरा ईडेन्यः) સ્તુતિ વાણીથી સ્તુતિ કરવા યોગ્ય છે, તે એવો તું પરમાત્મન્ ! (अस्मभ्यम्) અમારે માટે (रेवत्) મોક્ષૈશ્ચર્યવાળા (पूर्वणीकम्) બહુજ કાલવાળું જીવન-મોક્ષના જીવનને (दीदिहि) પ્રજ્વલિત કર-પ્રસિદ્ધ કર. (૨)
 

इस भाष्य को एडिट करें
Top