Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 157
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
7

व꣣य꣡मु꣢ त्वा त꣣दि꣡द꣢र्था꣣ इ꣡न्द्र꣢ त्वा꣣य꣢न्तः꣣ स꣡खा꣢यः । क꣡ण्वा꣢ उ꣣क्थे꣡भि꣢र्जरन्ते ॥१५७॥

स्वर सहित पद पाठ

व꣣य꣢म् । उ꣣ । त्वा । तदि꣡द꣢र्थाः । त꣣दि꣢त् । अ꣣र्थाः । इ꣡न्द्र꣢꣯ । त्वा꣣य꣡न्तः꣢ । स꣡खा꣢꣯यः । स । खा꣣यः । क꣡ण्वाः꣢꣯ । उ꣣क्थे꣡भिः꣢ । ज꣣रन्ते ॥१५७॥


स्वर रहित मन्त्र

वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर्जरन्ते ॥१५७॥


स्वर रहित पद पाठ

वयम् । उ । त्वा । तदिदर्थाः । तदित् । अर्थाः । इन्द्र । त्वायन्तः । सखायः । स । खायः । कण्वाः । उक्थेभिः । जरन्ते ॥१५७॥

सामवेद - मन्त्र संख्या : 157
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment

पदार्थ -

 પદાર્થ : (इन्द्र) હે પરમ ઐશ્વર્યવાન પરમાત્મન્ ! (कण्वाः) મેધાવી (सखायः) તારા મિત્રજન (त्वायन्तः) તારી કામના કરતા (उक्थेभिः) પ્રશંસનીય વચનો-વૈદિક સ્તુતિના નામો દ્વારા (जरन्ते) સ્તુતિમાં લાવીએ છીએ. (वयम् उ) અમે પણ (तदिदर्थाः) તે માટે-લક્ષ્યને લઈને, તેવા બનીને (त्वा) તને સ્તુતિમાં લાવીએ છીએ. (૩)                    

भावार्थ -

          ભાવાર્થ : પરમાત્મન્ ! અમે પણ પૂર્વવર્તી અથવા અમારાથી શ્રેષ્ઠ વિદ્વાનોની માફક તને ચાહતાકામના કરતા વૈદિક નામો દ્વારા તારી સ્તુતિ કરીએ છીએ. આપણાથી શ્રેષ્ઠ વિદ્વાનોને આદર્શ માનીને પરમાત્માની સ્તુતિ કરવી જોઈએ. (૩)

इस भाष्य को एडिट करें
Top