Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 156
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
4
प्र꣢ व꣣ इ꣡न्द्रा꣢य꣣ मा꣡द꣢न꣣ꣳ ह꣡र्य꣢श्वाय गायत । स꣡खा꣢यः सोम꣣पा꣡व्ने꣢ ॥१५६॥
स्वर सहित पद पाठप्र꣢ । वः꣣ । इ꣡न्द्रा꣢꣯य । मा꣡द꣢꣯नम् । ह꣡र्य꣢꣯श्वाय । ह꣡रि꣢꣯ । अ꣣श्वाय । गायत । स꣡खा꣢꣯यः । स । खा꣣यः । सोमपा꣡व्ने꣢ । सो꣡म । पा꣡व्ने꣢꣯ ॥१५६॥
स्वर रहित मन्त्र
प्र व इन्द्राय मादनꣳ हर्यश्वाय गायत । सखायः सोमपाव्ने ॥१५६॥
स्वर रहित पद पाठ
प्र । वः । इन्द्राय । मादनम् । हर्यश्वाय । हरि । अश्वाय । गायत । सखायः । स । खायः । सोमपाव्ने । सोम । पाव्ने ॥१५६॥
सामवेद - मन्त्र संख्या : 156
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (वः सखायः) તમે મિત્રો ! (हर्यश्वाय) દુ:ખ અપહરણશીલ અને સુખ આહરણશીલ વ્યાપક ગુણ શક્તિવાળા પરમાત્મા (सोमापाव्ने) ઉપાસનારસનો સ્વીકાર કરનાર (इन्द्राय) પરમાત્માને માટે (मादनं प्रगायत) આનંદ ગાન કરો જેથી તમને આનંદ પ્રાપ્ત થાય. (૨)
भावार्थ -
ભાવાર્થ : ઉપાસક જનો ! પરમાત્માના મિત્ર બનીને દુઃખ અપહરણ, સુખ આહરણ ગુણ શક્તિવાળા ઉપાસના, ધ્યાન સ્વીકાર કરનાર પરમાત્માને માટે આનંદ આદિ ગુણ ગાન કરો-સ્તુતિ ધ્યાન કરો. (૨)