Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1589
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
4
वि꣡श्व꣢कर्मन्ह꣣वि꣡षा꣢ वावृधा꣣नः꣢ स्व꣣यं꣡ य꣢जस्व त꣣न्व꣢३ꣳ स्वा꣡ हि ते꣢꣯ । मु꣡ह्य꣢न्त्व꣣न्ये꣢ अ꣣भि꣢तो꣣ ज꣡ना꣢स इ꣣हा꣡स्माकं꣢꣯ म꣣घ꣡वा꣢ सू꣣रि꣡र꣢स्तु ॥१५८९॥
स्वर सहित पद पाठवि꣡श्व꣢꣯कर्मन् । वि꣡श्व꣢꣯ । क꣣र्मन् । हवि꣡षा꣢ । वा꣣वृधानः꣢ । स्व꣣य꣢म् । य꣣जस्व । तन्व꣢म् । स्वा । हि । ते꣣ । मु꣡ह्य꣢꣯न्तु । अ꣣न्ये꣢ । अ꣣न् । ये꣢ । अ꣣भि꣡तः꣢ । ज꣡ना꣢꣯सः । इ꣣ह꣢ । अ꣣स्मा꣡क꣢म् । म꣣घ꣡वा꣢ । सू꣡रिः꣢꣯ । अ꣣स्तु ॥१५८९॥
स्वर रहित मन्त्र
विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्व३ꣳ स्वा हि ते । मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥१५८९॥
स्वर रहित पद पाठ
विश्वकर्मन् । विश्व । कर्मन् । हविषा । वावृधानः । स्वयम् । यजस्व । तन्वम् । स्वा । हि । ते । मुह्यन्तु । अन्ये । अन् । ये । अभितः । जनासः । इह । अस्माकम् । मघवा । सूरिः । अस्तु ॥१५८९॥
सामवेद - मन्त्र संख्या : 1589
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (विश्वकर्मन्) હે વિશ્વના કર્તા-રચયિતા પરમાત્મન્ ! (हविषा वावृधानः) મારા ઉપાસક આત્માના સમર્પણથી વધતાં અથવા વધવાને માટે (स्वयं तन्वं यजस्व) સ્વયં પોતાનામાં આત્માને સંગત કર. (स्वा हि ते) એ આત્મા તારો જ તનુ-દેહ છે. (अन्ये जनासः) અન્ય મનુષ્યો જે તારા તરફ પોતાનું સમર્પણ કરતાં નથી તેઓ (अभितः मुह्यन्तु) પ્રલયમાં તેઓ નિતાન્ત મુગ્ધ બની જાય છે. (इह अस्माकं मघवा सूरिः अस्तु) એ અવસ્થામાં અમારો ઉપાસકોનો પરમાત્મા જ પ્રેરક બને છે. (૧)