Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1606
ऋषिः - देवातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
7

स꣣व्या꣡मनु꣢꣯ स्फि꣣꣬ग्यं꣢꣯ वावसे꣣ वृ꣢षा꣣ न꣢ दा꣣नो꣡ अ꣢स्य रोषति । म꣢ध्वा꣣ सं꣡पृ꣢क्ताः सार꣣घे꣡ण꣢ धे꣣न꣢व꣣स्तू꣢य꣣मे꣢हि꣣ द्र꣢वा꣣ पि꣡ब꣢ ॥१६०६॥

स्वर सहित पद पाठ

स꣣व्या꣡म् । अ꣡नु꣢꣯ । स्फि꣡ग्य꣢꣯म् । वा꣣वसे । वृ꣡षा꣢꣯ । न । दा꣣नः꣢ । अ꣣स्य । रोषति । म꣡ध्वा꣢꣯ । सं꣡पृ꣢꣯क्ताः । सम् । पृ꣣क्ताः । सारघे꣡ण꣢ । धे꣣न꣡वः꣢ । तू꣡य꣢꣯म् । आ । इ꣣हि । द्र꣡व꣢꣯ । पि꣡ब꣢꣯ ॥१६०६॥


स्वर रहित मन्त्र

सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति । मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥१६०६॥


स्वर रहित पद पाठ

सव्याम् । अनु । स्फिग्यम् । वावसे । वृषा । न । दानः । अस्य । रोषति । मध्वा । संपृक्ताः । सम् । पृक्ताः । सारघेण । धेनवः । तूयम् । आ । इहि । द्रव । पिब ॥१६०६॥

सामवेद - मन्त्र संख्या : 1606
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (वृषा) સુખવર્ષક પરમાત્મા (सव्यां स्फियम् अनु वावसे) ડાબી જાંઘની સાથે સમસ્ત સંસારન આચ્છાદિત કરે છે. પરમાત્માની વિભુતા-વ્યાપકતાની સામે એકદેશી તુચ્છ છે. પાદ માત્ર તે પણ ડાબો પગ માત્ર છે. (दानः अस्य न रोषति) તેનું ખંડન કરનાર નાસ્તિકજન તેને હિંસિત કરી શકતો નથી, પરંતુ પોતાની હિંસાથી વારંવાર જન્મ લઈને મૃત્યુનો કોળિયો બને છે. (सारघेण मध्वा सम्पृक्ताः धेनवः) બ્રાહ્મણો-બ્રહ્મને જાણનારા ઉપાસકોના આત્માથી સંપુક્ત-સંગત થયેલી સ્તુતિ વાણીઓ સમર્પિત કરવામાં આવી રહી છે તેના રસનું પાન કરવા (तूयम् एहि) તુરત જ આવ (द्रव पिब) અમારા-ઉપાસકો પ્રત્યે દ્રવિત બન-પાસે આવ અને પાનનો સ્વીકાર કર. (૨)
 

इस भाष्य को एडिट करें
Top