Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 161
ऋषिः - त्रिशोकः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
5
अ꣣भि꣡ त्वा꣢ वृषभा सु꣣ते꣢ सु꣣त꣡ꣳ सृ꣢जामि पी꣣त꣡ये꣢ । तृ꣣म्पा꣡ व्य꣢श्नुही꣣ म꣡द꣢म् ॥१६१॥
स्वर सहित पद पाठअ꣣भि꣢ । त्वा꣣ । वृषभ । सुते꣢ । सु꣣त꣢म् । सृ꣣जामि । पीत꣡ये꣢ । तृ꣣म्प꣢ । वि । अ꣣श्नुहि । म꣡द꣢꣯म् ॥१६१॥
स्वर रहित मन्त्र
अभि त्वा वृषभा सुते सुतꣳ सृजामि पीतये । तृम्पा व्यश्नुही मदम् ॥१६१॥
स्वर रहित पद पाठ
अभि । त्वा । वृषभ । सुते । सुतम् । सृजामि । पीतये । तृम्प । वि । अश्नुहि । मदम् ॥१६१॥
सामवेद - मन्त्र संख्या : 161
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (वृषभ) હે સુખોની વર્ષા કરનાર પરમાત્મન્ ! (सुते) ઉપાસનારસ ઉત્પન્ન થતાં (पीतये) પાન કરવા - સ્વીકાર કરવા માટે (सुतम्) ઉત્પન્ન ઉપાસનારસને (त्वा) તારા પ્રત્યે (अभिसृजामि) ભેટ ધરું છું, (तृम्प) મને તૃપ્ત કર, (मदं व्यश्नुहि) મને હર્ષ-આનંદને પ્રાપ્ત કરાવ. (૭)
भावार्थ -
ભાવાર્થ : સુખોની વર્ષા કરનાર પરમાત્મન્ ! ઉપાસનાથી ઉત્પન્ન રસનો સ્વીકાર કરવા માટે તારા પ્રત્યે ભેટ ધરું છું, નિઃસંદેહ તું પણ મને તૃપ્ત કરે છે, તારો આનંદ પ્રાપ્ત કરાવે છે. (૭)
इस भाष्य को एडिट करें