Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1612
ऋषिः - पर्वतनारदौ देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
2

स꣡ नो꣢ हरीणां पत꣣ इ꣡न्दो꣢ दे꣣व꣡प्स꣢रस्तमः । स꣡खे꣢व꣣ स꣢ख्ये꣣ न꣡र्यो꣢ रु꣣चे꣡ भ꣢व ॥१६१२॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । हरीणाम् । पते । इ꣡न्दो꣢꣯ । दे꣣व꣡प्स꣢रस्तमः । दे꣣व꣢ । प्स꣣रस्तमः । स꣡खा꣢꣯ । स । खा꣣ । इव । स꣡ख्ये꣢꣯ । स । ख्ये꣣ । न꣡र्यः꣢꣯ । रु꣣चे꣢ । भ꣣व ॥१६१२॥


स्वर रहित मन्त्र

स नो हरीणां पत इन्दो देवप्सरस्तमः । सखेव सख्ये नर्यो रुचे भव ॥१६१२॥


स्वर रहित पद पाठ

सः । नः । हरीणाम् । पते । इन्दो । देवप्सरस्तमः । देव । प्सरस्तमः । सखा । स । खा । इव । सख्ये । स । ख्ये । नर्यः । रुचे । भव ॥१६१२॥

सामवेद - मन्त्र संख्या : 1612
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (इन्दो) હે આનંદરસપૂર્ણ સોમ-શાન્ત સ્વરૂપ પરમાત્મન્ ! (सः) તે તું (देवप्सरस्तमः) મુમુક્ષુઓનું અત્યંત દર્શનીયરૂપ (नः हरीणां पते) અમારા ઉપાસકજનોના પાલક (सख्ये सखा इव) મિત્રને માટે મિત્રની સમાન (नर्यः रुचे भव) અમારો મુમુક્ષોનો હિતકર તું અમૃતત્ત્વને માટે થા. (૨)
 

इस भाष्य को एडिट करें
Top