Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1613
ऋषिः - पर्वतनारदौ देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
8

स꣡ने꣢मि꣣ त्व꣢म꣣स्म꣡दा अदे꣢꣯वं꣣ कं꣡ चि꣢द꣣त्रि꣡ण꣢म् । सा꣣ह्वा꣡ꣳ इ꣢न्दो꣣ प꣢रि꣣ बा꣢धो꣣ अ꣡प꣢ द्व꣣यु꣢म् ॥१६१३॥

स्वर सहित पद पाठ

स꣡ने꣢꣯मि । त्वम् । अ꣣स्म꣢त् । आ । अ꣡दे꣢꣯वम् । अ । दे꣣वम् । क꣢म् । चि꣣त् । अत्रि꣡ण꣢म् । सा꣣ह्वा꣢न् । इ꣣न्दो । प꣡रि꣢꣯ । बा꣡धः꣢꣯ । अ꣡प꣢꣯ । द्व꣣यु꣢म् ॥१६१३॥


स्वर रहित मन्त्र

सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् । साह्वाꣳ इन्दो परि बाधो अप द्वयुम् ॥१६१३॥


स्वर रहित पद पाठ

सनेमि । त्वम् । अस्मत् । आ । अदेवम् । अ । देवम् । कम् । चित् । अत्रिणम् । साह्वान् । इन्दो । परि । बाधः । अप । द्वयुम् ॥१६१३॥

सामवेद - मन्त्र संख्या : 1613
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (इन्दो) હે આનંદરસપૂર્ણ પરમાત્મન્ ! (त्वम्) તું (अस्मत्) અમારો (सनेमि) પુરાણો સાથી-મિત્ર છે (आ) અને (अदेवम् कंचित् अत्रिणं साह्वान्) તને પોતાનો દેવ ન માનનારા કોઈ પણ નાસ્તિક વિચારનો તથા પાપનો અભિભવ કરનાર-દૂર કરનાર-તિરસ્કાર કરનાર છે. (बाधः परि) બાધાઓ-બાધક વિઘ્નોનો ‘પરિવર્જય’ દૂર કરીને (द्वयुम् अप) દ્વિધા-સંશય અથવા મનમાં જુદું અને આચરણમાં જુદું એવા દોષને ‘અપગમય’ પૃથક્ કરી દે-દૂર કરી દે. (૩
 

इस भाष्य को एडिट करें
Top