Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1626
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - विष्णुः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
5
प्र꣡ तत्ते꣢꣯ अ꣣द्य꣡ शि꣢पिविष्ट ह꣣व्य꣢म꣣र्यः꣡ श꣢ꣳसामि व꣣यु꣡ना꣢नि वि꣣द्वा꣢न् । तं꣡ त्वा꣢ गृणामि त꣣व꣢स꣣म꣡त꣢व्या꣣न्क्ष꣡य꣢न्तम꣣स्य꣡ रज꣢꣯सः परा꣣के꣢ ॥१६२६॥
स्वर सहित पद पाठप्र । तत् । ते꣣ । अद्य꣢ । अ꣣ । द्य꣢ । शि꣣पिविष्ट । शिपि । विष्ट । हव्य꣢म् । अ꣣र्यः꣢ । श꣣ꣳसामि । व꣡युना꣢नि । वि꣣द्वा꣢न् । तम् । त्वा꣣ । गृणामि । तव꣡स꣢म् । अ꣡त꣢꣯व्यान् । अ । त꣣व्यान् । क्ष꣡य꣢꣯न्तम् । अ꣣स्य꣢ । र꣡ज꣢꣯सः । प꣣राके꣢ ॥१६२६॥
स्वर रहित मन्त्र
प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शꣳसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥१६२६॥
स्वर रहित पद पाठ
प्र । तत् । ते । अद्य । अ । द्य । शिपिविष्ट । शिपि । विष्ट । हव्यम् । अर्यः । शꣳसामि । वयुनानि । विद्वान् । तम् । त्वा । गृणामि । तवसम् । अतव्यान् । अ । तव्यान् । क्षयन्तम् । अस्य । रजसः । पराके ॥१६२६॥
सामवेद - मन्त्र संख्या : 1626
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 4; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (शिपिविष्ट) હે જ્ઞાન રશ્મિઓથી પૂર્ણ વ્યાપક પરમાત્મન્ ! (अद्य) આજ આ જન્મમાં (ते तत्) તારા એ (हव्यम्) હૃદય ગ્રાહ્ય સ્વરૂપને (वयुनानि विद्वान्) જે કે તું અમારા પ્રજ્ઞાનો-વિચારોને અથવા શ્રેષ્ઠ અભિપ્રાયોને જાણનાર છે. તેને (अर्यः संशामि) હું અભ્યાસ અને વૈરાગ્યથી ચિત્તવૃત્તિઓનો સ્વામી બનાવીને પ્રશંસિત કરું છું. (अस्य रजसः पराके क्षयन्तम्) આ લોક સમૂહ-જગતના પરાક્રાંત-દ્યુલોક મોક્ષધામમાં રહીને, (तं त्वा तवसम्) તું મહાન પરમાત્માને (अतव्यान् गृणामि) હું અલ્પ સ્થાનમાં રહેલ અણુ રૂપ આત્મા સ્તુત કરું છું-સ્તુતિમાં લાવું છું. (૨)