Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1633
ऋषिः - रेभसूनू काश्यपौ देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
7

तं꣡ गाथ꣢꣯या पुरा꣣ण्या꣡ पु꣢ना꣣न꣢म꣣꣬भ्य꣢꣯नूषत । उ꣣तो꣡ कृ꣢पन्त धी꣣त꣡यो꣢ दे꣣वा꣢नां꣣ ना꣢म꣣ बि꣡भ्र꣢तीः ॥१६३३॥

स्वर सहित पद पाठ

तम् । गा꣡थ꣢꣯या । पु꣡राण्या꣢ । पु꣣नान꣢म् । अ꣣भि꣢ । अ꣣नूषत । उत꣢ । उ꣣ । कृपन्त । धीत꣡यः꣢ । दे꣣वा꣡ना꣢म् । ना꣡म꣢꣯ । बि꣡भ्र꣢꣯तीः ॥१६३३॥


स्वर रहित मन्त्र

तं गाथया पुराण्या पुनानमभ्यनूषत । उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥१६३३॥


स्वर रहित पद पाठ

तम् । गाथया । पुराण्या । पुनानम् । अभि । अनूषत । उत । उ । कृपन्त । धीतयः । देवानाम् । नाम । बिभ्रतीः ॥१६३३॥

सामवेद - मन्त्र संख्या : 1633
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થઃ (तं पुनानाम्) તે પવિત્ર કરનાર પરમાત્માને (पुराण्या गाथया) સનાતની વેદવાણીના દ્વારા (अभ्यनूषत) ઉપાસકજનો ! આંતરિક ભાવથી સ્તુત કરો-સ્તુતિમાં લાવો. (देवानाम् उत उ) અને મુમુક્ષુઓના પણ (नाम बिभ्रतीः) નમ્ર ભાવને ધારણ કરવાને માટે (धीतयः) પ્રજ્ઞાઓ (कृपन्त) સમર્થ બને છે-સફળ કરે છે. (૩)
 

इस भाष्य को एडिट करें
Top