Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1634
ऋषिः - शुनःशेप आजीगर्तिः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
अ꣢श्वं꣣ न꣢ त्वा꣣ वा꣡र꣢वन्तं व꣣न्द꣡ध्या꣢ अ꣣ग्निं꣡ नमो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तमध्व꣣रा꣡णा꣢म् ॥१६३४॥
स्वर सहित पद पाठअ꣡श्व꣢꣯म् । न । त्वा꣣ । वा꣡र꣢꣯वन्तम् । व꣣न्द꣡ध्यै꣢ । अ꣣ग्नि꣢म् । न꣡मो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तम् । स꣣म् । रा꣡ज꣢꣯न्तम् । अ꣣ध्वरा꣡णा꣢म् ॥१६३४॥
स्वर रहित मन्त्र
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजन्तमध्वराणाम् ॥१६३४॥
स्वर रहित पद पाठ
अश्वम् । न । त्वा । वारवन्तम् । वन्दध्यै । अग्निम् । नमोभिः । सम्राजन्तम् । सम् । राजन्तम् । अध्वराणाम् ॥१६३४॥
सामवेद - मन्त्र संख्या : 1634
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (अश्वं न वारवन्तम्) દંશમશક નિવારક બાલવાળા ઘોડાની સમાન અધ્યાત્મયાજીનું વહનકર્તા, વિઘ્નહર્તા અને દોષ-નિવારણ બળવાળા તથા વરણ-સ્વીકાર કરવા યોગ્ય જ્ઞાન-આનંદ ગુણવાળા (अध्वराणां सम्राजं तं त्वा अग्निम्) વિવિધ સ્તુતિ-પ્રાર્થના-ઉપાસના યજ્ઞોના અધિનાયક, પ્રકાશક તારી-પરમાત્માની (नमोभिः वंदध्याः) નમસ્કારો દ્વારા આત્મસમર્પણ ભાવથી સ્તુતિ કરું છું. (૭)
भावार्थ -
ભાવાર્થ : હે અધ્યાત્મયજ્ઞની તરફ લઈ જનાર, તેમાં આવનારા વિઘ્ન-બાધાઓ, દોષ પ્રકોપોનું નિવારણ કરનારા, ઘોડાની સમાન સંસાર યાત્રા સુખ પૂર્વક કરાવનાર પરમાત્મન્ ! વિવિધ સ્તુતિ-પ્રાર્થનાઉપાસનાઓ દ્વારા તારી પૂજા કરું છું. મને તારા શરણમાં સ્વીકાર કર. (૭)