Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1642
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
त्य꣡मु꣢ वः सत्रा꣣सा꣢हं꣣ वि꣡श्वा꣢सु गी꣣र्ष्वा꣡य꣢तम् । आ꣡ च्या꣢वयस्यू꣣त꣡ये꣢ ॥१६४२॥
स्वर सहित पद पाठत्य꣢म् । उ꣣ । वः । सत्रासा꣡ह꣢म् । स꣣त्रा । सा꣡ह꣢म् । वि꣡श्वा꣢꣯सु । गी꣣र्षु꣢ । आ꣡य꣢꣯तम् । आ । य꣣तम् । आ । च्या꣣वयसि । ऊत꣡ये꣢ ॥१६४२॥
स्वर रहित मन्त्र
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । आ च्यावयस्यूतये ॥१६४२॥
स्वर रहित पद पाठ
त्यम् । उ । वः । सत्रासाहम् । सत्रा । साहम् । विश्वासु । गीर्षु । आयतम् । आ । यतम् । आ । च्यावयसि । ऊतये ॥१६४२॥
सामवेद - मन्त्र संख्या : 1642
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (विश्वासु गीर्षु) સમસ્ત સ્તુતિઓમાં (आयतम्) વ્યાપ્ત, (सत्रासाहम्) સત્ય-અવિનાશી તથા સત્ય રૂપથી સર્વ પર અભિભૂત (, त्यम् उ) તે ઇષ્ટદેવ ઐશ્વર્યવાન પરમાત્માને (वः) તું (ऊतये) રક્ષાને માટે (आच्यावयसि) સ્તુતિઓ દ્વારા પોતાની તરફ ઝુકાવી લે છે. (૬)
भावार्थ -
ભાવાર્થ : સત્યથી સર્વ પર અધિકારકર્તા પરમાત્માને સ્તુતિઓ દ્વારા પોતાની તરફ ઝુકાવી લે છે, કારણકે સમસ્ત સ્તુતિઓમાં તે પરમાત્મા વ્યાપ્ત છે, પ્રત્યેક સ્તુતિને સત્પાત્ર છે, પ્રત્યેક સ્તુતિનો સ્વીકાર કરે છે. (૬)