Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1643
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

यु꣣ध्म꣡ꣳ सन्त꣢꣯मन꣣र्वा꣡ण꣢ꣳ सोम꣣पा꣡मन꣢꣯पच्युतम् । न꣡र꣢मवा꣣र्य꣡क्र꣢तुम् ॥१६४३॥

स्वर सहित पद पाठ

यु꣣ध्म꣢म् । स꣡न्त꣢꣯म् । अ꣣नर्वा꣡ण꣢म् । अ꣣न् । अर्वा꣡ण꣢म् । सो꣣मपा꣢म् । सो꣣म । पा꣢म् । अ꣡न꣢꣯पच्युतम् । अन् । अ꣣पच्युतम् । न꣡र꣢꣯म् । अ꣣वार्य꣡क्र꣢तुम् । अ꣡वा꣢꣯र्य । क्र꣣तुम् ॥१६४३॥


स्वर रहित मन्त्र

युध्मꣳ सन्तमनर्वाणꣳ सोमपामनपच्युतम् । नरमवार्यक्रतुम् ॥१६४३॥


स्वर रहित पद पाठ

युध्मम् । सन्तम् । अनर्वाणम् । अन् । अर्वाणम् । सोमपाम् । सोम । पाम् । अनपच्युतम् । अन् । अपच्युतम् । नरम् । अवार्यक्रतुम् । अवार्य । क्रतुम् ॥१६४३॥

सामवेद - मन्त्र संख्या : 1643
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (युध्यम्) હે ઉપાસક ! તું પાપ-પાપીઓના પ્રહર્તા-નાશક, (अनार्वाणम्) અન્ય અનાશ્રિત સ્વયં સર્વશક્તિ સંપન્ન, (सोमपाम्) ઉપાસનારસના પાનકર્તા-સ્વીકારકર્તા, (अनपच्युतम्) સ્વગુણ, કર્મથી અપચ્યુત ન થનાર-એકરસ રહેલ, (अवार्यक्रतुम्) અબાધ્ય પ્રજ્ઞાવાળા-નિર્ભ્રાન્ત જ્ઞાનવાળા (सन्तम्) થઈને (नरम्) નાયક-ઉન્નત માર્ગ-મોક્ષની તરફ લઈ જનાર પરમાત્માને પોતાની તરફ પ્રેરિત કરું છું. (૨)
 

इस भाष्य को एडिट करें
Top