Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1644
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

शि꣡क्षा꣢ ण इ꣣न्द्र꣢꣫ राय आ पु꣣रु꣢ वि꣣द्वा꣡ꣳ ऋ꣡चीषम । अ꣡वा꣢ नः꣣ पा꣢र्ये꣣ ध꣡ने꣢ ॥१६४४॥

स्वर सहित पद पाठ

शि꣡क्ष꣢꣯ । नः꣣ । इन्द्र । रायः꣢ । आ । पु꣣रु꣢ । वि꣣द्वा꣢न् । ऋ꣣चीषम । अ꣡व꣢꣯ । नः꣣ । पा꣡र्ये꣢꣯ । ध꣡ने꣢꣯ ॥१६४४॥


स्वर रहित मन्त्र

शिक्षा ण इन्द्र राय आ पुरु विद्वाꣳ ऋचीषम । अवा नः पार्ये धने ॥१६४४॥


स्वर रहित पद पाठ

शिक्ष । नः । इन्द्र । रायः । आ । पुरु । विद्वान् । ऋचीषम । अव । नः । पार्ये । धने ॥१६४४॥

सामवेद - मन्त्र संख्या : 1644
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (ऋषिषम इन्द्र) હે ઋચાઓ-મંત્રોને પ્રાપ્ત કરાવનાર અર્થાત્ ઋચાઓ-મંત્રોનું દર્શન જ્ઞાન કરાવનાર પરમાત્મન્ ! (नः) અમને (रायः) જ્ઞાનધન (पुरु) બહુજ (शिक्षा) આપ-પ્રદાન કર. (विद्वान्) જ્ઞાનધનોનો સ્વામી અર્થાત્ જ્ઞાતા છે, તેથી (नः पार्ये धने आ अव) પર-પરધામ મોક્ષ પ્રાપ્ત કરાવવામાં સમર્થ સ્વદર્શન ધનની અંદર અમને સમગ્રરૂપથી રાખ. (૩)
 

इस भाष्य को एडिट करें
Top