Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 166
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
9
म꣣हा꣡ꣳ इन्द्रः꣢꣯ पु꣣र꣡श्च꣢ नो महि꣣त्व꣡म꣢स्तु व꣣ज्रि꣡णे꣢ । द्यौ꣡र्न प्र꣢꣯थि꣣ना꣡ शवः꣢꣯ ॥१६६॥
स्वर सहित पद पाठम꣣हा꣢न् । इ꣡न्द्रः꣢꣯ । पु꣣रः꣢ । च꣣ । नः । महित्व꣢म् । अ꣣स्तु । वज्रि꣡णे꣢ । द्यौः । न । प्र꣣थिना꣢ । श꣡वः꣢꣯ ॥१६६॥
स्वर रहित मन्त्र
महाꣳ इन्द्रः पुरश्च नो महित्वमस्तु वज्रिणे । द्यौर्न प्रथिना शवः ॥१६६॥
स्वर रहित पद पाठ
महान् । इन्द्रः । पुरः । च । नः । महित्वम् । अस्तु । वज्रिणे । द्यौः । न । प्रथिना । शवः ॥१६६॥
सामवेद - मन्त्र संख्या : 166
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्रः) ઐશ્વર્યવાન પરમાત્મા (महान्) સર્વથી મહાન છે, (पुरः च) તેથી તે પ્રત્યેકની સન્મુખ છે જ્યારે સર્વથી મહાન સર્વત્ર છે, ત્યારે મારી સામે પણ રહેલ જ છે. (द्यौः न प्रथिना शवः) દ્યુલોકની સમાન વિસ્તૃત અથવા ફેલાયેલ તેનું બળ-વ્યાપન બળ છે, તે એવા (वज्रिणे नः महित्वम् अस्तु) સર્વ વિધ વજ્ર શક્તિવાળાને માટે અમો મહિમા = ગુણગાન કરીએ.
भावार्थ -
ભાવાર્થ : પરમાત્મા સર્વથી મહાન છે. તેથી પ્રત્યેકની સન્મુખ હોવા છતાં તે દ્યુલોકની સમાન વિસ્તૃત વ્યાપ્ત છે; તે વજ્ર શાસનવાળા પરમાત્માનો મહિમા-ગુણગાન અમારા દ્વારા થતા રહે. (૨)
इस भाष्य को एडिट करें