Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 167
ऋषिः - कुसीदी काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
7
आ꣡ तू न꣢꣯ इन्द्र क्षु꣣म꣡न्तं꣢ चि꣣त्रं꣢ ग्रा꣣भ꣡ꣳ सं गृ꣢꣯भाय । म꣣हाहस्ती꣡ दक्षि꣢꣯णेन ॥१६७॥
स्वर सहित पद पाठआ꣢ । तु । नः꣢ । इन्द्र । क्षुम꣡न्त꣢म् । चि꣣त्र꣢म् । ग्रा꣣भ꣢म् । सम् । गृ꣣भाय । महाहस्ती꣢ । म꣣हा । हस्ती꣢ । द꣡क्षि꣢꣯णेन ॥१६७॥
स्वर रहित मन्त्र
आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभꣳ सं गृभाय । महाहस्ती दक्षिणेन ॥१६७॥
स्वर रहित पद पाठ
आ । तु । नः । इन्द्र । क्षुमन्तम् । चित्रम् । ग्राभम् । सम् । गृभाय । महाहस्ती । महा । हस्ती । दक्षिणेन ॥१६७॥
सामवेद - मन्त्र संख्या : 167
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! તું (महाहस्ती) મહાન હાથોવાળો - પ્રશસ્ત દાની બનીને (दक्षिणेन) દક્ષિણ પાર્શ્વથી - મારો મિત્ર-સંગી બન (नः) અમારા માટે (क्षुमन्तं चित्रं ग्राभम्) પ્રશસ્ત ભોગ યુક્ત અદ્ભુત મુઠ્ઠીને (तु)અવશ્ય (आसंगृभाय) સારી રીતે પ્રદાન કર. (૩)
भावार्थ -
ભાવાર્થ : પરમાત્મન્ ! અમારા માટે ભોગ અને આનંદનું દાન કરનાર તું મહાદાની છે, વિશાળ હાથવાળો છે, તું છપ્પર ફાડ કર દેનેવાલા હૈ' એવી ઉક્તિ પણ છે, તું સદા અમારી સાથે દક્ષિણ પાર્શ્વવર્તી મિત્રની સમાન છે, તું તે અદ્ભુત આનંદ ભોગવાળી વિચિત્ર મુઠ્ઠી અમને પ્રદાન કર. (૩)
इस भाष्य को एडिट करें