Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1688
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

वि꣡भू꣢तरातिं विप्र चि꣣त्र꣡शो꣢चिषम꣣ग्नि꣡मी꣢डिष्व य꣣न्तु꣡र꣢म् । अ꣣स्य꣡ मेध꣢꣯स्य सो꣣म्य꣡स्य꣢ सोभरे꣣ प्रे꣡म꣢ध्व꣣रा꣢य꣣ पू꣡र्व्य꣢म् ॥१६८८॥

स्वर सहित पद पाठ

वि꣡भू꣢꣯तरातिम् । वि꣡भू꣢꣯त । रा꣡तिम् । विप्र । वि । प्र । चित्र꣡शो꣢चिषम् । चि꣣त्र꣢ । शो꣣चिषम् । अग्नि꣢म् । ई꣣डिष्व । यन्तु꣡र꣢म् । अ꣣स्य꣢ । मे꣡ध꣢꣯स्य । सो꣣म्य꣡स्य꣢ । सो꣣भरे । प्र꣢ । ई꣣म् । अध्वरा꣡य꣢ । पू꣡र्व्य꣢꣯म् ॥१६८८॥


स्वर रहित मन्त्र

विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् । अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥१६८८॥


स्वर रहित पद पाठ

विभूतरातिम् । विभूत । रातिम् । विप्र । वि । प्र । चित्रशोचिषम् । चित्र । शोचिषम् । अग्निम् । ईडिष्व । यन्तुरम् । अस्य । मेधस्य । सोम्यस्य । सोभरे । प्र । ईम् । अध्वराय । पूर्व्यम् ॥१६८८॥

सामवेद - मन्त्र संख्या : 1688
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (सौभरे विप्र) હે પરમાત્માના આનંદજ્ઞાનને પોતાની અંદર ભરવામાં કુશળ ઉપાસક ! તું (विभूतरातिम्) જેનું બહુજ દાન છે એવો મહાદાની (चित्रशोचिषम्) ચાયનીય-દર્શનીય પ્રકાશવાળા, (यन्तुरम् अग्निम् ईडिष्व) વિશ્વ નિયંતા જ્ઞાન સ્વરૂપ પરમાત્માને સ્તુત કર-સ્તુતિમાં લાવ. (अस्य मेधस्य सोम्यस्य) એ પવિત્ર શાન્તિપ્રદ (ईम् पूर्व्यम्) હાં, શાશ્વત પરમાત્માની (अश्वराय) અધ્યાત્મયજ્ઞને માટે સ્તુતિઉપાસના કર. (૨)
 

इस भाष्य को एडिट करें
Top