Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 170
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
6

त्य꣡मु꣢ वः सत्रा꣣साहं꣣ वि꣡श्वा꣢सु गी꣣र्ष्वा꣡य꣢तम् । आ꣡ च्या꣢वयस्यू꣣त꣡ये꣢ ॥१७०॥

स्वर सहित पद पाठ

त्य꣢म् । उ꣣ । वः । सत्रासा꣡ह꣢म् । स꣣त्रा । सा꣡ह꣢꣯म् । वि꣡श्वा꣢꣯सु । गी꣣र्षु꣢ । आ꣡य꣢꣯तम् । आ । य꣣तम् । आ꣢ । च्या꣣वयसि । ऊत꣡ये꣢ ॥१७०॥


स्वर रहित मन्त्र

त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । आ च्यावयस्यूतये ॥१७०॥


स्वर रहित पद पाठ

त्यम् । उ । वः । सत्रासाहम् । सत्रा । साहम् । विश्वासु । गीर्षु । आयतम् । आ । यतम् । आ । च्यावयसि । ऊतये ॥१७०॥

सामवेद - मन्त्र संख्या : 170
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment

पदार्थ -

પદાર્થ : (विश्वासु गीर्षु) સમસ્ત સ્તુતિઓમાં (आयतम्) વ્યાપ્ત, (सत्रासाहम्) સત્ય-અવિનાશી તથા સત્ય રૂપથી સર્વ પર અભિભૂત (, त्यम् उ) તે ઇષ્ટદેવ ઐશ્વર્યવાન પરમાત્માને (वः) તું (ऊतये) રક્ષાને માટે (आच्यावयसि) સ્તુતિઓ દ્વારા પોતાની તરફ ઝુકાવી લે છે. (૬)

 

भावार्थ -

ભાવાર્થ : સત્યથી સર્વ પર અધિકારકર્તા પરમાત્માને સ્તુતિઓ દ્વારા પોતાની તરફ ઝુકાવી લે છે, કારણકે સમસ્ત સ્તુતિઓમાં તે પરમાત્મા વ્યાપ્ત છે, પ્રત્યેક સ્તુતિને સત્પાત્ર છે, પ્રત્યેક સ્તુતિનો સ્વીકાર કરે છે. (૬)

इस भाष्य को एडिट करें
Top