Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 171
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
8
स꣡द꣢स꣣स्प꣢ति꣣म꣡द्भु꣢तं प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्य꣢म् । स꣣निं꣢ मे꣣धा꣡म꣢यासिषम् ॥१७१॥
स्वर सहित पद पाठस꣡द꣢꣯सः । प꣡ति꣢꣯म् । अ꣡द्भु꣢꣯तम् । अत् । भु꣣तम् । प्रिय꣢म् । इ꣡न्द्र꣢꣯स्य । का꣡म्य꣢꣯म् । स꣣नि꣢म् । मे꣣धा꣢म् । अ꣣यासिषम् ॥१७१॥
स्वर रहित मन्त्र
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषम् ॥१७१॥
स्वर रहित पद पाठ
सदसः । पतिम् । अद्भुतम् । अत् । भुतम् । प्रियम् । इन्द्रस्य । काम्यम् । सनिम् । मेधाम् । अयासिषम् ॥१७१॥
सामवेद - मन्त्र संख्या : 171
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment
पदार्थ -
પદાર્થ : (सदसः पतिम्) જેમાં સૂર્ય આદિ સર્વ દેવો રહે છે એવા જગતના સ્વામી, (अद्भुतम्) આશ્ચર્ય ગુણવાળા, (प्रियम्) પ્રિય = ઇષ્ટ, (काम्यम्) કમનીય-સ્તુતિ યોગ્ય, (सनिम्) દાતા (इन्द्रस्य) ઐશ્વર્યવાન પરમાત્માથી (मेधाम्) મેધાને (अयासिषम्) પ્રાપ્ત કરું છું - માગું છું. (૭)
भावार्थ -
ભાવાર્થ : જગતના સ્વામી, અદ્ભુત, પ્રિય, ઇષ્ટદેવ, કમનીય, દાતા પરમાત્માથી આર્ષ મેધાને માગું છું; જેથી હું સદા તેની સ્તુતિ કરતો મેધાવાન ઉપાસક બની જાઊં. (૭)
इस भाष्य को एडिट करें