Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1705
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
उ꣡प꣢ त्वा र꣣ण्व꣡सं꣢दृशं꣣ प्र꣡य꣢स्वन्तः सहस्कृत । अ꣡ग्ने꣢ ससृ꣣ज्म꣢हे꣣ गि꣡रः꣢ ॥१७०५॥
स्वर सहित पद पाठउ꣡प꣢꣯ । त्वा꣣ । रण्व꣡स꣢न्दृशम् । र꣣ण्व꣢ । स꣣न्दृशम् । प्र꣡य꣢꣯स्वन्तः । स꣣हस्कृत । सहः । कृत । अ꣡ग्ने꣢꣯ । स꣣सृज्म꣡हे꣢ । गि꣡रः꣢꣯ ॥१७०५॥
स्वर रहित मन्त्र
उप त्वा रण्वसंदृशं प्रयस्वन्तः सहस्कृत । अग्ने ससृज्महे गिरः ॥१७०५॥
स्वर रहित पद पाठ
उप । त्वा । रण्वसन्दृशम् । रण्व । सन्दृशम् । प्रयस्वन्तः । सहस्कृत । सहः । कृत । अग्ने । ससृज्महे । गिरः ॥१७०५॥
सामवेद - मन्त्र संख्या : 1705
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (सहस्कृत अग्ने) હે અધ્યાત્મબળથી સાક્ષાત્ કરવા યોગ્ય જ્ઞાન પ્રકાશ સ્વરૂપ પરમાત્મન્ ! (प्रयस्वन्तः) યોગાભ્યાસરૂપ પ્રયત્નવાન અમે ઉપાસકો (त्वा रण्वसन्दृशम्) તારા રમણીય સ્વરૂપને गिरः उपससृज्महे) સ્તુતિઓને ઉપસૃષ્ટિ કરીએ છીએ-ઉપહાર આપીએ છીએ-સમર્પિત કરીએ છીએ. (૧)
इस भाष्य को एडिट करें