Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1706
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

उ꣡प꣢ च्छा꣣या꣡मि꣢व꣣ घृ꣢णे꣣र꣡ग꣢न्म꣣ श꣡र्म꣢ ते व꣣य꣢म् । अ꣢ग्ने꣣ हि꣡र꣢ण्यसन्दृशः ॥१७०६॥

स्वर सहित पद पाठ

उ꣡प꣢꣯ । छा꣡या꣢म् । इ꣣व । घृ꣡णेः꣢꣯ । अ꣡ग꣢꣯न्म । श꣡र्म꣢꣯ । ते꣣ । वय꣢म् । अ꣡ग्ने꣢꣯ । हि꣡र꣢꣯ण्यसन्दृशः । हि꣡र꣢꣯ण्य । स꣣न्दृशः ॥१७०६॥


स्वर रहित मन्त्र

उप च्छायामिव घृणेरगन्म शर्म ते वयम् । अग्ने हिरण्यसन्दृशः ॥१७०६॥


स्वर रहित पद पाठ

उप । छायाम् । इव । घृणेः । अगन्म । शर्म । ते । वयम् । अग्ने । हिरण्यसन्दृशः । हिरण्य । सन्दृशः ॥१७०६॥

सामवेद - मन्त्र संख्या : 1706
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (अग्ने) હે પરમાત્મન્ ! (ते घृणेः हिरण्यसंदृशः) તારું જાજલ્યમાન-પ્રકાશમાન અમૃત સ્વરૂપનું (शर्म छायाम् इव वयम् उप अगन्म) વૃક્ષની છાયા સમાન ઘર-આશ્રયને અમે ઉપાશ્રિત કરીએ-પ્રાપ્ત કરીએ. (૨)

 

इस भाष्य को एडिट करें
Top