Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 172
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

ये꣢ ते꣣ प꣡न्था꣢ अ꣣धो꣢ दि꣣वो꣢꣫ येभि꣣꣬र्व्य꣢꣯श्व꣣मै꣡र꣢यः । उ꣣त꣡ श्रो꣢षन्तु नो꣣ भु꣡वः꣢ ॥१७२॥

स्वर सहित पद पाठ

ये꣢ । ते꣣ । प꣡न्थाः꣢꣯ । अ꣣धः꣢ । दि꣣वः꣢ । ये꣡भिः꣢꣯ । व्य꣢श्वम् । वि । अ꣣श्वम् । ऐ꣡र꣢꣯यः । उ꣣त꣢ । श्रो꣣षन्तु । नः । भु꣡वः꣢꣯ ॥१७२॥


स्वर रहित मन्त्र

ये ते पन्था अधो दिवो येभिर्व्यश्वमैरयः । उत श्रोषन्तु नो भुवः ॥१७२॥


स्वर रहित पद पाठ

ये । ते । पन्थाः । अधः । दिवः । येभिः । व्यश्वम् । वि । अश्वम् । ऐरयः । उत । श्रोषन्तु । नः । भुवः ॥१७२॥

सामवेद - मन्त्र संख्या : 172
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment

पदार्थ -

પદાર્થ : (ते) હે ઇન્દ્ર પરમાત્મન્ ! તારા રચેલા (ये पन्थाः) જે માર્ગ (दिवः अधः) દ્યુલોકથી-અમૃતધામથી નીચે છે (येभिः अश्व वि ऐरवः) જે માર્ગો વાતસૂત્રોના દ્વારા આદિત્યને વિશેષરૂપથી પ્રેરિત કરે છે. (नः भुवः उत श्रोषन्तु) અમારી ભૂમિઓ-દેહોને પણ ‘આશ્રણ્વન્તુ’ સ્વીકાર કરે-સ્વીકાર કરે છે, સંચાલિત કરે છે. (૮)

भावार्थ -

ભાવાર્થ : પરમાત્મન્ ! તારા વાતસૂત્ર માર્ગ દ્યુ-મંડળની નીચે જેમ સૂર્ય આદિ પ્રકાશપિંડોને ચલાવે છે તેમ તે અમારી ભૂમિયો અને દેહોને પણ સ્વાધીન કરે છે અને તારું નિયંત્રણ સમસ્ત વિશ્વ પર છે. (૮)

इस भाष्य को एडिट करें
Top