Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1722
ऋषिः - देवातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
8

म꣡न्द꣢न्तु त्वा मघवन्नि꣣न्द्रे꣡न्द꣢वो राधो꣣दे꣡या꣢य सुन्व꣣ते꣢ । आ꣣मु꣢ष्या꣣ सो꣡म꣢मपिबश्च꣣मू꣢ सु꣣तं꣢꣫ ज्येष्ठं꣣ त꣡द्द꣢धिषे꣣ स꣡हः꣢ ॥१७२२॥

स्वर सहित पद पाठ

म꣡न्द꣢꣯न्तु । त्वा꣣ । मघवन् । इन्द्र । इ꣡न्द꣢꣯वः । रा꣣धोदे꣡या꣢य । रा꣣धः । दे꣡या꣢꣯य । सु꣣न्वते꣢ । आ꣣मु꣡ष्य꣢ । आ꣣ । मु꣡ष्य꣢꣯ । सो꣡म꣢꣯म् । अ꣡पिबः । चमू꣡इति꣢ । सु꣣त꣢म् । ज्ये꣡ष्ठ꣢꣯म् । तत् । द꣣धिषे । स꣡हः꣢꣯ ॥१७२२॥


स्वर रहित मन्त्र

मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते । आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥१७२२॥


स्वर रहित पद पाठ

मन्दन्तु । त्वा । मघवन् । इन्द्र । इन्दवः । राधोदेयाय । राधः । देयाय । सुन्वते । आमुष्य । आ । मुष्य । सोमम् । अपिबः । चमूइति । सुतम् । ज्येष्ठम् । तत् । दधिषे । सहः ॥१७२२॥

सामवेद - मन्त्र संख्या : 1722
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (मघवन् इन्द्र) હે અધ્યાત્મયજ્ઞના આધાર પરમાત્મન્ ! (त्वा) તને (इन्दवः मदन्तु) આર્દ્ર ભાવનાપૂર્ણ ઉપાસનારસ હર્ષિત કરે. (राधः देवाय सुन्वते) રાધનીય-સાધનીય મોક્ષ આપવા યોગ્ય દાતવ્ય જેમાં છે, તેથી ઉપાસનારસ નિષ્પાદન કરતાં ઉપાસકને માટે (आमुष्य सोमम् अपिवः) સામે આવ-સાક્ષાત્ થઈને ઉપાસનારસનું પાન કર-સ્વીકાર કર-કરે છે. તે નિશ્ચય છે; અને (चमू सुतम्) ચમની-આચમની વાક્-વાણીની અંદર નિષ્પન્ન કરેલ છે તેનો સ્વીકાર કર. (तत् ज्येष्ठे सहः दधिषे) મારામાં-ઉપાસકમાં તે પોતાનું શ્રેષ્ઠ સાહસ ધારણ કરાવે છે. (૨)

इस भाष्य को एडिट करें
Top