Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1721
ऋषिः - देवातिथिः काण्वः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
8
य꣡था꣢ गौ꣣रो꣢ अ꣢पा꣣ कृ꣣तं꣢꣫ तृष्य꣣न्ने꣡त्यवेरि꣢꣯णम् । आ꣣पित्वे꣡ नः꣢ प्रपि꣣त्वे꣢꣫ तूय꣣मा꣡ ग꣢हि꣣ क꣡ण्वे꣢षु꣣ सु꣢꣫ सचा꣣ पि꣡ब꣢ ॥१७२१॥
स्वर सहित पद पाठय꣡था꣢꣯ । गौ꣣रः꣢ । अ꣣पा꣢ । कृ꣣त꣢म् । तृ꣡ष्य꣢꣯न् । ए꣡ति꣢꣯ । अ꣡व꣢꣯ । इ꣡रि꣢꣯णम् । आ꣣पित्वे꣢ । नः꣣ । प्रपित्वे꣢ । तू꣡य꣢꣯म् । आ । ग꣣हि । क꣡ष्वे꣢꣯षु । सु । स꣡चा꣢꣯ । पि꣡ब꣢꣯ ॥१७२१॥
स्वर रहित मन्त्र
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् । आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥१७२१॥
स्वर रहित पद पाठ
यथा । गौरः । अपा । कृतम् । तृष्यन् । एति । अव । इरिणम् । आपित्वे । नः । प्रपित्वे । तूयम् । आ । गहि । कष्वेषु । सु । सचा । पिब ॥१७२१॥
सामवेद - मन्त्र संख्या : 1721
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (यथा) જેમ (गौरः) મૃગ-હરણ (तृष्यन्) તરસથી પીડિત થઈને (इरिणम्) ઘાસ આદિ ઔષધિઓથી ન ઢંકાયેલ નિર્મળ દેખાતા (अपाकृतम्) જલાશયમાં (अव एति) અવતરિત થતાં દોડીને પ્રાપ્ત થાય છે, તેમ (आपित्वे प्रपित्वे) બંધુત્વ પ્રાપ્ત થતાં (नः) અમને (तूयम् आगहि) હે પરમાત્મન્ ! તું શીઘ્ર પ્રાપ્ત થા. (कण्वेषु सचा सुपिब) અમારી-મેધાવી ઉપાસકોની અંદર સાક્ષાત્ થઈને અમારી સાથે સંબંધ બાંધીને, સુંદર ઉપાસનારસનું પાન કર-સ્વીકાર કર. (૧૦)
भावार्थ -
ભાવાર્થ : હે પરમાત્મન્ ! જેમ તૃષાતુર હરણ ઘાસ વગેરેથી ન ઢંકાયેલ જલાશયને શીઘ્ર પ્રાપ્ત થાય છે, તેમ જ તું અમારા બંધુત્વને પ્રાપ્ત કરીને, અમે મેધાવી ઉપાસકોમાં પ્રાપ્ત—સાક્ષાત થઈને, અમારી સાથે બંધુત્વનો સંબંધ કર, અમારા સુંદર ઉપાસનારસનું પાન કર્યા કર-સ્વીકાર કર્યા કર. (૧૦)
इस भाष्य को एडिट करें