Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1733
यु꣣ङ्क्ष्वा꣡ हि वा꣢꣯जिनीव꣣त्य꣡श्वा꣢ꣳ अ꣣द्या꣢रु꣣णा꣡ꣳ उ꣢षः । अ꣡था꣢ नो꣣ वि꣢श्वा꣣ सौ꣡भ꣢गा꣣न्या꣡ व꣢ह ॥१७३३॥
स्वर सहित पद पाठयुङ्क्ष्व । हि । वा꣣जिनीवति । अ꣡श्वा꣢꣯न् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । अ꣣रुणा꣢न् । उ꣣षः । अ꣡थ꣢꣯ । नः꣣ । वि꣡श्वा꣢꣯ । सौ꣡भ꣢꣯गानि । सौ । भ꣣गानि । आ꣢ । व꣣ह ॥१७३३॥
स्वर रहित मन्त्र
युङ्क्ष्वा हि वाजिनीवत्यश्वाꣳ अद्यारुणाꣳ उषः । अथा नो विश्वा सौभगान्या वह ॥१७३३॥
स्वर रहित पद पाठ
युङ्क्ष्व । हि । वाजिनीवति । अश्वान् । अद्य । अ । द्य । अरुणान् । उषः । अथ । नः । विश्वा । सौभगानि । सौ । भगानि । आ । वह ॥१७३३॥
सामवेद - मन्त्र संख्या : 1733
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (वाजिनीवति उषः) હે અમૃત અન્નભોગવાળી પરમદીપ્તિ અથવા પરમાત્મજ્યોતિ ! તું આજ (अरुणान् अश्वान् युङ्क्ष्वहि) ઓરોચન- જ્ઞાનથી પ્રકાશમાન તથા ઈશ્વર ઇન્દ્રિય સંયમમાં પ્રકૃષ્ટ - યુક્ત સમર્થ ઉપાસકોને પોતાનામાં અવશ્ય યુક્ત કર (अथ) અને પછી (नः) અમારે માટે (विश्वा सौभगानि) સમસ્ત સૌભાગ્યોને (आवह) લઈ આવ-પ્રાપ્ત કરાવ. (૩)