Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1734
ऋषिः - गोतमो राहूगणः देवता - अश्विनौ छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
6

अ꣡श्वि꣢ना व꣣र्ति꣢र꣣स्म꣡दा गोम꣢꣯द्दस्रा꣣ हि꣡र꣢ण्यवत् । अ꣣र्वा꣢꣫ग्रथ꣣ꣳ स꣡म꣢नसा꣣ नि꣡ य꣢च्छतम् ॥१७३४॥

स्वर सहित पद पाठ

अ꣡श्वि꣢꣯ना । व꣣र्तिः꣢ । अ꣣स्म꣢त् । आ । गो꣡म꣢꣯त् । द꣣स्रा । हि꣡र꣢꣯ण्यवत् । अ꣣र्वा꣢क् । र꣡थ꣢꣯म् । स꣡म꣢꣯नसा । स । म꣣नसा । नि꣢ । य꣣च्छतम् ॥१७३४॥


स्वर रहित मन्त्र

अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् । अर्वाग्रथꣳ समनसा नि यच्छतम् ॥१७३४॥


स्वर रहित पद पाठ

अश्विना । वर्तिः । अस्मत् । आ । गोमत् । दस्रा । हिरण्यवत् । अर्वाक् । रथम् । समनसा । स । मनसा । नि । यच्छतम् ॥१७३४॥

सामवेद - मन्त्र संख्या : 1734
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (दस्रा अश्विना) હે દર્શનીય જ્યોતિસ્વરૂપ અને આનંદસ્વરૂપ પરમાત્મન્ ! (अस्मत् वर्त्तिः) અમારો અધ્યાત્મ માર્ગ (गोमत्) સ્તુતિવાળો (हिरण्यवत्) અમૃતવાળો-અમૃતાનંદવાળો બને. (रथम्) એ અધ્યાત્મ માર્ગમાં તારા રમણીય સ્વરૂપને (अर्वाक्) આ તરફ-અમારી તરફ (समनसा) સમાન મન કરીને (नियच्छतम्) નિયત કર-સ્થિર કર. (૨)
 

इस भाष्य को एडिट करें
Top