Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1736
ऋषिः - गोतमो राहूगणः देवता - अश्विनौ छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
7

या꣢वि꣣त्था꣢꣫ श्लोक꣣मा꣢ दि꣣वो꣢꣫ ज्योति꣣र्ज꣡ना꣢य च꣣क्र꣡थुः꣢ । आ꣢ न꣣ ऊ꣡र्जं꣢ वहतमश्विना यु꣣व꣢म् ॥१७३६॥

स्वर सहित पद पाठ

यौ꣢ । इ꣣त्था꣢ । श्लो꣡क꣢꣯म् । आ । दि꣣वः꣢ । ज्यो꣡तिः꣢꣯ । ज꣡ना꣢꣯य । च꣣क्र꣡थुः꣢ । आ । नः꣣ । ऊ꣡र्ज꣢꣯म् । व꣣हतम् । अश्विना । युव꣢म् ॥१७३६॥


स्वर रहित मन्त्र

यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः । आ न ऊर्जं वहतमश्विना युवम् ॥१७३६॥


स्वर रहित पद पाठ

यौ । इत्था । श्लोकम् । आ । दिवः । ज्योतिः । जनाय । चक्रथुः । आ । नः । ऊर्जम् । वहतम् । अश्विना । युवम् ॥१७३६॥

सामवेद - मन्त्र संख्या : 1736
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (यौ) જે જ્યોતિસ્વરૂપ અને આનંદરસરૂપ પરમાત્મા (इत्था) સત્ય-અવિનાશી (श्लोकं ज्योतिः) પ્રશંસનીય અથવા જ્ઞાન જ્યોતિને (दिवः) મોક્ષધામથી (युवम् "युवाम्" अश्विना) તું હે જ્યોતિ સ્વરૂપ અને આનંદરસરૂપ પરમાત્મન્ ! (जनाय चक्रथुः) ઉપાસકજન માટે પ્રકાશિત કરે છે. (नः) અમારે માટે (ऊर्जम् आवहतम्) અધ્યાત્મરસને પ્રાપ્ત કરાવ. (૩)
 

इस भाष्य को एडिट करें
Top