Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1750
ऋषिः - कुत्स आङ्गिरसः
देवता - उषाः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
3
रु꣡श꣢द्वत्सा꣣ रु꣡श꣢ती श्वे꣣त्या꣢गा꣣दा꣡रै꣢गु कृ꣣ष्णा꣡ सद꣢꣯नान्यस्याः । स꣣मान꣡ब꣢न्धू अ꣣मृ꣡ते꣢ अनू꣣ची꣢꣫ द्यावा꣣ व꣡र्णं꣢ चरत आमिना꣣ने꣢ ॥१७५०॥
स्वर सहित पद पाठरु꣡श꣢꣯द्वत्सा । रु꣡श꣢꣯त् । व꣣त्सा । रु꣡श꣢꣯ती । श्वे꣣त्या꣢ । आ । अ꣣गात् । आ꣡रै꣢꣯क् । उ꣣ । कृष्णा꣢ । स꣡द꣢꣯नानि । अ꣣स्याः । समान꣡ब꣢꣯न्धू । समान꣢ । ब꣣न्धूइ꣡ति꣢ । अ꣣मृ꣡ते꣢ । अ꣣ । मृ꣢ते꣢꣯इ꣡ति꣢ । अ꣣नूची꣡इति꣢ । द्या꣡वा꣢꣯ । व꣡र्ण꣢꣯म् । च꣣रतः । आमिनाने꣢ । आ꣣ । मिनाने꣡इति꣢ ॥१७५०॥
स्वर रहित मन्त्र
रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः । समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥१७५०॥
स्वर रहित पद पाठ
रुशद्वत्सा । रुशत् । वत्सा । रुशती । श्वेत्या । आ । अगात् । आरैक् । उ । कृष्णा । सदनानि । अस्याः । समानबन्धू । समान । बन्धूइति । अमृते । अ । मृतेइति । अनूचीइति । द्यावा । वर्णम् । चरतः । आमिनाने । आ । मिनानेइति ॥१७५०॥
सामवेद - मन्त्र संख्या : 1750
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ: (रुषद्वत्सा रुशती) જ્ઞાનપ્રકાશ વેદના વક્તા જેની એવી પરમજ્યોતિ ઝગમગતી બનીને (श्वेता आगात्) નિર્મળવાણી સુરૂપા મારામાં-ઉપાસકમાં સાક્ષાત્ થઈ ગઈ-થાય છે. (अस्याः सदनानि कृष्णा आरैक् उ) તેના સ્થાનો-મન, બુદ્ધિ, ચિત્ત, અહંકારને પાપવાસનાએ રિક્ત કરી દીધું (समानबन्धू) આ બન્ને પરમાત્મ જ્યોતિ અને પાપવાસના સમાન આશ્રયવાળી-આત્મામાં અનુભૂત થનારી (अमृते) સંસારમાં સદા રહેનારી (अनूची) એક બીજાની પાછળ અનુગત થાય છે-ચાલે છે-પર્યાયથી અનુભૂત થાય છે. (आमिनाने द्यावा वर्णं चरतः) એક બીજીની તુલનામાં આવીને પોત-પોતાના ધન જ્ઞાનપ્રકાશ અને ઘન-ઘોર પાપભાવને પ્રાપ્ત થાય છે. (૨)