Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1751
ऋषिः - कुत्स आङ्गिरसः देवता - उषाः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
5

स꣣मानो꣢꣫ अध्वा꣣ स्व꣡स्रो꣢रन꣣न्त꣢꣫स्तम꣣न्या꣡न्या꣢ चरतो दे꣣व꣡शि꣢ष्टे । न꣡ मे꣢थेते꣣ न꣡ त꣢स्थतुः सु꣣मे꣢के꣣ न꣢क्तो꣣षा꣢सा꣣ स꣡म꣢नसा꣣ वि꣡रू꣢पे ॥१७५१॥

स्वर सहित पद पाठ

स꣣मानः꣢ । स꣣म् । आनः꣢ । अ꣡ध्वा꣢꣯ । स्व꣡स्रोः꣢꣯ । अ꣣नन्तः꣣ । अ꣣न् । अन्तः꣢ । तम् । अ꣣न्या꣡न्या꣢ । अ꣣न्या꣢ । अ꣣न्या꣢ । चरतः । देव꣡शि꣢ष्टे । दे꣣व꣢ । शि꣣ष्टेइ꣡ति꣢ । न । मे꣣थेतेइ꣡ति꣢ । न । त꣣स्थतुः । सुमे꣡के꣢ । सु꣣ । मे꣣के꣢꣯इ꣡ति꣢ । न꣡क्ता꣢꣯ । उ꣣षा꣡सा꣢ । स꣡म꣢꣯नसा । स । म꣣नसा । वि꣡रू꣢꣯पे । वि । रू꣣पेइ꣡ति꣢ ॥१७५१॥


स्वर रहित मन्त्र

समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे । न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥१७५१॥


स्वर रहित पद पाठ

समानः । सम् । आनः । अध्वा । स्वस्रोः । अनन्तः । अन् । अन्तः । तम् । अन्यान्या । अन्या । अन्या । चरतः । देवशिष्टे । देव । शिष्टेइति । न । मेथेतेइति । न । तस्थतुः । सुमेके । सु । मेकेइति । नक्ता । उषासा । समनसा । स । मनसा । विरूपे । वि । रूपेइति ॥१७५१॥

सामवेद - मन्त्र संख्या : 1751
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (स्वस्रोः) પરમાત્મા જ્યોતિ અને પાપવાસના બન્ને બહેનો જેવીનો (समानः अध्वा) સમાન અને અનંત-પાર વગરનો માર્ગ છે. પરંપરાથી પ્રવાહરૂપ (तं देवशिष्टे अन्या अभा चरतः) તેને મન દ્વારા પ્રેરિત વા લક્ષિત બન્ને જુદી જુદી કાર્ય કરે છે-અપવર્ગ-મોક્ષ અને ભોગ-સંસારમાં લઈ આવે છે. (नक्तोषासा) નક્ત - ન અક્ત = જેમાં કલ્યાણ દેખાતું નથી, તે પાપવાસના અને ઉષાબોધ આપનારી પરમાત્મજ્યોતિ બન્ને (विरूपे) જુદાં જુદાં રૂપવાળી-વસ્તુને જુદી જુદી નિરૂપિત કરનારી (समनसः) એક મન દ્વારા અનુભૂત થનારી (सुमेके न मेथेते न तस्थतुः) સમાનકાલ સંવત્સરમાં ન તો પરસ્પર લડે છે અને ન તો એક બીજી માટે રોકાય છે-રાહ જુએ છે-ઉપાસકમાં પરમાત્મ-જ્યોતિ ભોગી નાસ્તિકમાં પાપવાસના ચાલતી રહે છે. (૩)
 

इस भाष्य को एडिट करें
Top