Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1763
ऋषिः - अवत्सारः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
स꣡ म꣢र्मृजा꣣न꣢ आ꣣यु꣢भि꣣रि꣢भो꣣ रा꣡जे꣢व सुव्र꣣तः꣢ । श्ये꣣नो꣡ न वꣳसु꣢꣯ षीदति ॥१७६३॥
स्वर सहित पद पाठसः꣢ । म꣣र्मृजानः꣢ । आ꣣यु꣡भिः꣢ । इ꣡भः꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । सुव्रतः꣢ । सु꣣ । व्रतः꣢ । श्ये꣣नः꣢ । न । व꣡ꣳसु꣢꣯ । सी꣣दति ॥१७६३॥
स्वर रहित मन्त्र
स मर्मृजान आयुभिरिभो राजेव सुव्रतः । श्येनो न वꣳसु षीदति ॥१७६३॥
स्वर रहित पद पाठ
सः । मर्मृजानः । आयुभिः । इभः । राजा । इव । सुव्रतः । सु । व्रतः । श्येनः । न । वꣳसु । सीदति ॥१७६३॥
सामवेद - मन्त्र संख्या : 1763
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (सः) તે પરમાત્મા (इभः) સ્વયં ભયરહિત તથા ઉપાસકોના નિર્ભય શરણ (राजा इव) રાજાની સમાન (सुव्रतः) શ્રેષ્ઠ કર્મવાન (आयुभिः मर्मृजानः) ઉપાસકજનો દ્વારા સ્તુતિ કરીને અલંકૃત પૂજિત કરતાં (श्येनः न वंसु सीदति) શંસનીય ગતિવાળા [બાજ] પક્ષી સમાન સંભાગી-સારી રીતે ભજન કરનારા ઉપાસક આત્મામાં વિરાજમાન થાય છે. (૩)