Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1764
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

स꣢ नो꣣ वि꣡श्वा꣢ दि꣣वो꣢꣫ वसू꣣तो꣡ पृ꣢थि꣣व्या꣡ अधि꣢꣯ । पु꣣नान꣡ इ꣢न्द꣣वा꣡ भ꣢र ॥१७६४॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । वि꣡श्वा꣢꣯ । दि꣣वः꣢ । व꣡सु꣢꣯ । उ꣣त꣢ । उ꣢ । पृथिव्याः꣢ । अ꣡धि꣢꣯ । पु꣣नानः꣢ । इ꣣न्दो । आ꣡ । भ꣢र ॥१७६४॥


स्वर रहित मन्त्र

स नो विश्वा दिवो वसूतो पृथिव्या अधि । पुनान इन्दवा भर ॥१७६४॥


स्वर रहित पद पाठ

सः । नः । विश्वा । दिवः । वसु । उत । उ । पृथिव्याः । अधि । पुनानः । इन्दो । आ । भर ॥१७६४॥

सामवेद - मन्त्र संख्या : 1764
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 3; मन्त्र » 4
Acknowledgment

पदार्थ -

પદાર્થ : (इन्दो) હે આર્દ્રરસ પૂર્ણ પરમાત્મન્ ! (सः) તે તું (नः) અમારે માટે (दिवः उत उ पृथिव्याः अधि) મોક્ષધામમાં રહેલાં પણ અને પૃથિવીલોકમાં રહેલાં પણ (विश्वावसु) સંપૂર્ણ વસાવનારા સાધનો શ્રેષ્ઠ ઐશ્વર્યો-અધ્યાત્મ ઐશ્વર્યોને (पुनानः आभर) અમારા દ્વારા સ્તુતિ કરતાં પરિપૂર્ણ કર. (૪)
 

इस भाष्य को एडिट करें
Top