Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1783
ऋषिः - बृहदुक्थो वामदेव्यः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
6

शा꣡क्म꣢ना शा꣣को꣡ अ꣢रु꣣णः꣡ सु꣢प꣣र्ण꣢꣫ आ यो म꣣हः꣡ शूरः꣢꣯ स꣣ना꣡दनी꣢꣯डः । य꣢च्चि꣣के꣡त꣢ स꣣त्य꣢꣫मित्तन्न मोघं꣣ व꣡सु꣢ स्पा꣣र्ह꣢मु꣣त꣢꣫ जेतो꣣त꣡ दाता꣢꣯ ॥१७८३॥

स्वर सहित पद पाठ

शा꣡क्म꣢꣯ना । शा꣣कः꣢ । अ꣣रुणः꣢ । सु꣣पर्णः꣢ । सु꣣ । पर्णः꣢ । आ । यः । म꣣हः꣢ । शू꣡रः꣢꣯ । स꣣ना꣢त् । अ꣡नी꣢꣯डः । अ । नी꣣डः । य꣢त् । चि꣣के꣡त꣢ । स꣣त्य꣢म् । इत् । तत् । न । मो꣡घ꣢꣯म् । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । उ꣣त꣢ । जे꣡ता꣢꣯ । उ꣣त꣢ । दा꣡ता꣢꣯ ॥१७८३॥


स्वर रहित मन्त्र

शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः । यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥१७८३॥


स्वर रहित पद पाठ

शाक्मना । शाकः । अरुणः । सुपर्णः । सु । पर्णः । आ । यः । महः । शूरः । सनात् । अनीडः । अ । नीडः । यत् । चिकेत । सत्यम् । इत् । तत् । न । मोघम् । वसु । स्पार्हम् । उत । जेता । उत । दाता ॥१७८३॥

सामवेद - मन्त्र संख्या : 1783
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (यः) જે ઇન્દ્ર-પરઐશ્વર્યવાન પરમાત્મા (शाक्मना शाकः) કર્મના માટે જગત્ રચનાને માટે શક્ત-સમર્થ (अरुणः सुपर्णः अरोचन) જ્ઞાન-પ્રકાશક શોભન પાલનકર્તા (मः) મહાન (शूरः) પાપદોષનાશક (सनात्) શાશ્વતિક-સનાતન (अनीडः) ગૃહરહિત-એક દેશરહિત-સર્વ વ્યાપી (आ) આવે (यत् सत्यम् इत् चिकेत) જેને સત્ય જ જાણે-જાણે છે (तत् न मोघम्) તે વ્યર્થ નથી (स्पार्ह वसु जेता उत) સ્પૃહણીય-શ્રેષ્ઠ-સુંદર અધ્યાત્મ ધનને પોતાને આધીન રાખે છે. (दाता उत) તે દાનકર્તા પણ છે. (૨)
 

इस भाष्य को एडिट करें
Top