Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1784
ऋषिः - बृहदुक्थो वामदेव्यः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
7

ऐ꣡भि꣢र्ददे꣣ वृ꣢ष्ण्या꣣ पौ꣡ꣳस्या꣢नि꣣ ये꣢भि꣣रौ꣡क्ष꣢द्वृत्र꣣ह꣡त्या꣢य व꣣ज्री꣢ । ये꣡ कर्म꣢꣯णः क्रि꣣य꣡मा꣢णस्य म꣣ह्न꣡ ऋ꣢ते क꣣र्म꣢मु꣣द꣡जा꣢यन्त दे꣣वाः꣢ ॥१७८४॥

स्वर सहित पद पाठ

आ । ए꣣भिः । ददे । वृ꣡ष्ण्या꣢꣯ । पौ꣡ꣳस्या꣢꣯नि । ये꣡भिः꣢꣯ । औ꣡क्ष꣢꣯त् । वृ꣣त्रह꣡त्या꣢य । वृ꣣त्र । ह꣡त्या꣢꣯य । व꣣ज्री꣢ । ये । क꣡र्म꣢꣯णः । क्रि꣣य꣡मा꣢णस्य । म꣣ह्ना꣢ । ऋ꣣तेकर्म꣢म् । ऋ꣣ते । कर्म꣢म् । उ꣣द꣡जा꣢यन्त । उ꣣त् । अ꣡जा꣢꣯यन्त । दे꣣वाः꣢ ॥१७८४॥


स्वर रहित मन्त्र

ऐभिर्ददे वृष्ण्या पौꣳस्यानि येभिरौक्षद्वृत्रहत्याय वज्री । ये कर्मणः क्रियमाणस्य मह्न ऋते कर्ममुदजायन्त देवाः ॥१७८४॥


स्वर रहित पद पाठ

आ । एभिः । ददे । वृष्ण्या । पौꣳस्यानि । येभिः । औक्षत् । वृत्रहत्याय । वृत्र । हत्याय । वज्री । ये । कर्मणः । क्रियमाणस्य । मह्ना । ऋतेकर्मम् । ऋते । कर्मम् । उदजायन्त । उत् । अजायन्त । देवाः ॥१७८४॥

सामवेद - मन्त्र संख्या : 1784
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (ये देवाः) જે મુમુક્ષુ ઉપાસક (क्रियमाणस्य मह्नः कर्मणः) કરવામાં આવતાં મહત્ત્વપૂર્ણ કર્મના (ऋते कर्मम्) કર્મના અમૃતફળને (उदजायन्त) ઉદ્ભાવિત કરે છે-સામે લાવે છે. (एभिः येभिः) એ જેને હેતુ બનાવીને અથવા એ જેના માટે (वज्री) ઓજસ્વી પરમાત્મા (वृष्टया पौंस्यानि) સુખવર્ષણ યોગ્ય બળોને (आददे) ગ્રહણ કરે તેમને (वृत्रहत्याय) પાપનાશનને માટે (औक्षत्) વરસાવી દે છે.
 

इस भाष्य को एडिट करें
Top